________________
विंशतिः ३]
मानसोल्लासः।
रेवतीरोहिणीहस्तपुष्यश्रवणयुग्मकैः । उत्तरात्रितयेनापि वारे चेन्दोवृहस्पतेः ॥ ६६ ॥ बुधभार्गवयोश्चैव शस्ते लग्ने शुभे तिथौ । बालकानां स्वकीयानामव्यक्तं शृणुयाद्वचः ॥ ६७ ॥ अर्धार्धभाषितं तेषां गालिदानं मनोहरम् । जानुच मणं पश्येत्स्वलितं च पदक्रमम् ॥ ६८ ॥ मातृहस्तावलम्बेन ललितं गमनं शनैः । फलप्रदर्शनाद्वालमानीतं मातुरन्तः ॥ ६९ ॥ अङ्कमारोपयेद्धालमुरस्कन्धतलं तथा । रक्षामन्त्राक्षरैः पत्रैर्लाक्षया परिवेष्टितैः ॥ १२७० ॥ शार्दूलनखसंयुक्त प्रवालाङ्कुरशोभितम् । कपदकेन चित्रेण शङ्खन च विराजितम् ॥ ७१॥ अजरामरसम्मिश्रं बिभ्राणं कण्ठमूत्रकम् । पञ्चलोहसुकृप्तैश्च वलयभूषिताशिकम् ॥ ७२ ॥ पादयोः कटिदेशे च हेमघर्घरिकायुतम् । स्वर्णकुण्डलिकाः प्रान्त(कापोत) कर्णपालीविराजितम् ॥ ७३ ॥ अश्वत्थपत्रसङ्काशं(श) मूर्धभूषाङ्कितालकम् । मातरं पितरं दृष्ट्वा धावमानमितस्ततः ।। ७४ ॥ कुमारं सुकुमाराङ्गमालिङ्गेन्दवनीपतिः । कणे कू. च कर्षन्तं त(वर्षन्तं हर्षमात्मनि ॥ ७५ ॥ चुम्बन्तं वदनं भूपः परिष्वज्य सुखीभवेत् । योगीन्द्रमिव सानन्दं दिग्वस्त्रमपरिग्रहम् ॥ ७६ ॥ जटिलं भूतिभूषाढ्यं गङ्गाधरमिवात्मजम् । विष्णुरुद्रसमाभासं नरकत्राणकारणंम् ॥ ७७ ॥ पुत्रं गात्रात्समुत्पन्नमीक्षन्ते पुण्यभागिनः ।
एकद्विवत्सरस्यान्ते कारयेत्कर्णवेधनम् ॥ ७८ ॥ १D श्र । २ D णौँ । ३ D ,ौँ । ४ D कर्षतं । ५ A सेनं । ६ A कट । ७ A क। .
.
Aho ! Shrutgyanam