________________
विंशतिः ३]
मानसोल्लासः ।
हस्तचूडकवज्रस्य जङ्घाकाण्डप्रमाणकौ । नानारत्नैश्च खचितौ विख्यातौ पादचूडकौ ॥ १८ ॥ सुवर्णरचित कार्यों त्रिभागे कृतखण्डनौ । सन्धिदेशे सुष्टि कीलकेन च कीलितौ ।। १९ । चतुरस्रौ स्रौ वा तथाष्टात्रौ च कारयेत् । सौवर्णैर्बुदै रम्यैः पङ्किस्थैर्वा विराजितौ ॥ ११२० ॥ श्लक्ष्णौ वा कान्तिसंयुक्तौ नादवन्तावथापि वा । रत्नैर्वा विविधैर्युक्तौ कटक पादभूषणौ ॥ २१ ॥ त्रिपञ्चाक्लृप्तौ नानारत्नशतैः कृतौ । कीलकाहि (त) संधी तौ पादपादा (ला) वितरितौ ॥ २२ ॥ किङ्किण्यः स्वर्णरचिता गुणगुम्फितविग्रहाः । नादवर्त्यैः सुरम्यास्ताः पादघर्घरिकाभिधाः ॥ २३ ॥ ईदृग्रूरूपसमाकारा नानारत्नैर्विनिर्मिताः । ध्वनिहीनाः सुशोभाढ्याः राढकाः परिकीर्तिताः ॥ २४ ॥ आयताश्च सुवक्राश्च कटकाकारनिर्मिताः । अन्दुका इति विख्याता योषितां पादभूषणम् ॥ २५ ॥ पादतर्जनिमानेन कनत्काञ्चननिर्मिता । स्थूलाच ध्वनिसंयुक्ता यमला मुद्रिका वरा ॥ २६ ॥ शिखरैः शोभितं यत्तु शेखरं तद्विदुर्बुधाः । मुकुलाभं भवेद्यस्तु मुकुलं तत्प्रकीर्तितम् ॥ २७ ॥ केवलं सरकैर्यत्तच्छ्रोिवेष्टनमुच्यते । एवं विरचितं रत्नै राज्ञां मस्तकभूषणम् ॥ २८ ॥ दलकं हेमरचितं व्याघ्रपुच्छं (च्छ) विनिर्मितम् । मुक्तामाणिक्यखचितं पुरुषाणां विभूषणम् ॥ २९ ॥ शुचिना भूषणं धार्यं दिव्यरत्न विनिर्मितम् । -रत्नाधिदेवतास्तुष्टा यच्छन्ति महतीं श्रियम् ।। ११३० ॥
१ A शस्तु । २ F क्रु । ३ F चहि A वहि । ४ DF न्त्यः । ५A च । ६A सै । ७F छ । १३
Aho! Shrutgyanam