SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ XS winniwww.w.w .w.r विंशतिः ३] मानसोल्लासः। नीलमाणिक्यसंयुक्तापूर्वं त(व)त्परिकल्पयेत् । नीलमु(यु)क्तास्तथामुक्ता मध्ये सिद्धन्तिकायुताः ॥ १०७० ॥ नीललंम्बणिकाः ख्याता हरिन्माणिक्यजास्तथा । . . नीलमाणिक्यसंयुक्ता मुक्ताः पूर्वक्रमेण च ॥ ७१ ॥ कृतो वर्णसरो नाम दर्शनीयो मनोहरः। एत एव सरो(रा)हीना मृणालीभिः सुसंहताः ॥ ७२ ॥ आनाभिलम्बिता भूषा ब्रह्मसूत्रमितीरिता । सुवर्णोपरिविन्यस्तरत्नरांजिसमन्वितम् ॥ ७३ ॥.. हरिन्माणिक्यनीलेन बृहता नायकेन च । मध्यदेशनिविष्टेन मणिना परिशोभितम् ॥ ७४ ॥ पदकं रुचिरं रम्यं वक्षःस्थलविभूषणम् । । नानारत्नविचित्रं च मध्यनायकसंयुतम् ॥ ७५ ॥ सरल(कै)लम्बितं रम्यं पदकं बन्धुरं विदुः। सिंहरत्न(वक्त्र)समाकॉरं नानारत्नविचिंत्रितम् ॥ ७६॥ . सूसकैर्लम्बनयुक्त केयूरं बाहुभूषणम् । सुवर्णमणिविन्यस्तमुक्ताजालकमङ्गन्दम् ॥ ७७ ॥ पेचकापिच्छसंयुक्तं बाहुसन्धिविभूषणम् । सुवर्णोपरिविन्यस्तनानारत्नविराजितम् ॥ ७८ ॥ हस्तस्य कटकं रम्यं स्त्रप्रभापरिशोभितम् । . . वज्रद्वितयमध्यस्थं हरिन्माणिक्यनीलकम् ॥ ७९ ॥ .. द्विहीरकमितिख्यातमङ्गुलीयकमुत्तमम् । अरकोणनिविष्टै पविभिः परिशोभितम् ॥ १०८० ॥ मध्ये रत्नसमायुक्तमात्रे (मन्त)वज्रमितीरितम् । वृत्ताकारैर्निविष्टैश्च कुलिशैरपि वेष्टितम् ॥ ८१ ॥ AC D Fध्द्तु । २ C F त । ३ D अत एव सरा । ४ A जाति । ५ DF विनि। ६ A सीह । VD भासं। ८D५। ९Dरे। १. D टश्च । ११ Dमने। Aho! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy