________________
मानसोल्लासः।
[अध्यायः८
rwww
wwwwwwwwwwwwwww.
वैश्यजातीयकं पीतं कृष्णं वृषलजातिकम् । षट्कोणसिद्धं दीप्तं च फलकेषु समं लघु ॥ ५८ ॥ वैराकरभवं वजं विप्रजातीयमुत्तमम् । एतानि रत्नमुख्यानि कथितानीह लक्ष्मतः ॥ ५९ ॥ गोमूत्रवर्ण निर्णीतं रक्तं गोमेदकं भवेत् । ईषत् कृष्णं सिताभं च वैडूर्यकमुदाहृतम् ॥ १०६० ॥ ईपपीतं च वज्राभं पुष्परागं प्रचक्षते । पकविम्बफलाभासं शुकचञ्चुसमप्रभम् ॥ ६१ ॥ काकतुन्डीसमच्छायं प्रवालमाभिधायते ।। तपनस्य करस्पर्शादुगिरत्यनलं हि यः॥ ६२॥ सूर्यकान्तं विजानीयात्स्फटिकं रत्नमुत्तमम् । अमृतांशुकरस्पर्शायः स्रवत्यमृतोदकम् ॥ ६३ ॥ दुर्लभं तन्महारत्नं चन्द्रकान्तं विदुर्बुधाः । श्वेताभ्रकसमं वर्णे हिमाद्रिशिखरोद्भवम् ॥ ६४ ॥ निर्मलं च प्रभायुक्तं स्फटिकं परिकीर्तितम् । सर्वेषामेव रत्नानां लक्षणं समुदाहृतम् ॥ ६५ ॥ निजवर्णसमुत्कर्षात्कान्तिमत्त्वान्महार्घता । स्थूलमुक्ताफलैः कार्या कण्ठे त्वेकावली वरा ॥ ६६ ॥ मध्यमुक्ताफलैः कुर्यात्रिसरं सुविचक्षणः । तथा पञ्चसरं कुर्यान्नवसप्तसरं तथा ॥ ६७ ॥ उपान्ते नीलमाणिक्यमिश्रितं सुमनोहरम् । काञ्चनीभिम्रणालीभिः पडिस्थाभिः सुशोभितान् ॥ ६८ ॥ .... क्रमशो हीयमानाश्च सरान्कुर्यान्मनोहरान् ।
गुच्छीकृतमृणाला(ली)भिहारे सर्वान्सरान समान् ॥ ६९ ॥ ..१D क्ष्यते । २ D स्यातप । ३ । F रमान् । ४ D ण्ठी । ५ F सिहरि ।
Aho! Shrutgyanam