________________
विंशतिः३)
मानसोल्लासः। वसनानि विचित्राणि पट्टसूत्रमयानि च । कासक्षौमसूत्राणि रोमभिनिर्मितानि च ॥ २१ ॥ श्वेतानि रक्तवर्णानि पीतानि हरितानि च । नीलानि च तथा प्रान्ते पल्लवेषु सितानि च ॥ २२ ॥ एतद्यत्ययभिन्नानि सितलेखामयानि च । नानावर्णसुरेखाणि पञ्चवर्णाञ्चलानि च ॥ २३ ॥ चक्ररेखासुरम्याणि रेखात्रययुतानि च । उत्तरीया चै(रावर)रेखाणि मध्य(ध्ये)सूक्ष्मसुरेखैया ।। २४ ॥ अङ्गुल्यायतरेखाणि सूक्ष्मरेखाणि मध्यतः । अङ्गुलीद्वयरेखाणि वृत्तरेखाणि कुत्रचित् ।। २५ ॥ चतुष्कोणसुरेखानि कचिद्धिन्दुयुतानि च । सुश्लक्ष्णानि सुरम्याणि घनानि विरलानि च ॥ २६ ॥ लघूनि बहुमूल्यानि गुरूणि च दृढानि च । प्रक्षालेऽधिकरङ्गानि रञ्जितानि च यन्त्रकैः ॥ २७ ॥ तन्तुबन्धसुरक्तानि नानावर्णकृतानि च । मञ्जिष्ठारागरक्तानि लाक्षाद्रवयुतानि च ॥२८॥ कौसुम्भरसलिप्तानि सिन्दूरारुणितानि च । हरिद्रारागमिश्राणि नीलीरागोत्कटानि च ॥ २९ ॥ अभयारसकृष्णानि निशानीलीमयानि च । शुकपिच्छसवर्णानि केकिकण्ठच्छवीनि च ॥१०३०॥ . पिच्छाकपिच्छवर्णानि हंसकुन्दनिभानि च । चीरघट्टकास(पट्टक-शे)लाकमच्छदा(दो)पाङ्गिन्कानि च ॥ ३१ ॥ पट्टिका च पटीपट्ट पोश्च विविधाः शुभाः। अङ्गिका च तथोष्णीषकैपि(कोशि)का विविधाकृतिः ॥ ३२ ॥ भावारा विविधाकारा दर्शिता वस्त्रधारिभिः।
विचित्रवर्णवस्त्राणि पट्टसूत्रमयानि च ॥ ३३ ॥ १D च । २ F वरेषाणि । ३ F रक्ष। ४ D कोसम्भ F कोसुम्भ A कौसुम्ब। ५ A छ ।
के।
Aho ! Shrutgyanam