________________
मानसोल्लासः।
[ अध्यायः६ वस्त्राङ्गउरणामु)पभोगोऽयमधुना परिकीत्यते । अश्विनी वस्त्रदा प्रोक्ता रोहिणी धनवर्धिनी ॥९॥ पुनर्वसौ(स्वोः) वसुप्राप्तिः पुष्ये सौख्यं प्रवर्तते । उत्तरायां यशोलाभो हस्ते सिद्धिस्तु कर्मणाम् ॥ १०१० ॥ चित्रायां शुभसम्प्राप्तिः स्वात्यां सौभाग्यसम्पदः । विशाखायां जनप्रीतिमैत्रे मित्रसमागमः ॥ ११ ॥ तुष्टिः स्यादुत्तराषाढे धनिष्ठा धान्यपूरणी । उत्तरायां शुभंप्राप्ती रेवती रत्नद्धिकृत् ॥ १२ ॥ एवमक्षगणः प्रोक्तो नवीनाम्बरधारणे । बुधे धनागमं विद्यात्प्रजोवृद्धिर्भवेद्गुरौ ॥ १३ ॥ आयुः प्रवर्धते शुक्रे नूनने वस्त्रधारणे । गृहोत्सवे विवाहे च परभूपालसङ्गमे ॥ १४ ॥ उत्सवेषु च सर्वेषु गीतनृत्यविनोदने । दानकर्मणि यज्ञे च तथा युद्धमहोत्सवे ॥ १५ ॥ जये नवाम्बरं धार्यं न दुष्यति कदाचन । कृतानुलेपो राजेन्द्रो वस्त्रभाण्डाधिकारिणम् ॥ १६ ॥ आनेतुमादिशेद्वस्त्राण्युत्तमानि बहूनि च । पोद्दालपुरजातानि चीरपल्लीभवानि च ॥ १७ ॥ नागपत्तनजातानि चोलदेशोद्भवानि च । अल्लिकार्कुलजातानि सिंहलद्वीपजानि च ॥ १८ ॥ अणिलावाडजातानि मूलस्थानोद्भवानि च । तोण्डीदेशसमुत्थानि पञ्चपट्टणजानि च ॥ १९ ॥ भिन्नजाता(ती)नि दिव्यानि महाचीनभवानि च । कलिङ्गदेशजातानि वङ्गदेशभवानि च ॥ १०२० ॥
....१D वर्ण्य । २ A भा।३ A. वं ऋ । ४ D विं । ५ F ज्ञा । ६ A णः । ७ F दा । ८ DF कर। ९F वेगा A वेगा।
Aho ! Shrutgyanam