________________
मानसोल्लासः।
[अध्यायः४
नैलवर्तिपुरोद्भूतांस्तथेश्वरपुरोद्भवान् । काण्डिकापुरजान्वापि क्रमुकौघान् सुपाकिनः॥ ९६१ ॥ भङ्गे पाटलेसङ्काशान् कषायमधुरान्वरान् । फालान् कृत्वोष्णतोयेन प्रक्षाल्याशोष्य घर्षितान् ॥ ९६२ ॥ कस्तूरिकल्कसंयुक्तान् छायाशुष्कान् मनोहरीन् । तरुणानि सवल्कानि कथितानि प्रयत्नतः ॥ ९६३ ॥ वनवासप्रभूतानि क्रमुकस्य फलानि च । कृत्वा त्वचा 'वियुक्तानि छायाँयां शोषितानि च ॥ ९६४ ॥ चतुर्भागनियुक्तानि ताम्बूलार्थं समाहरेत् । वनवासे राष्ट्रराजे सम्भूतानि वराणि च ॥ ९६५ ॥ कर्पूरवल्लीजातानि नागवेल्युद्भवानि च । उषितानि समं वल्या वत्सरं वरकेषु च ॥ ९६६ ॥ दानि(नादे)योदकसिद्धीनि पाण्डुराणि गुरूण्यपि । पर्णानि प्रान्तकृत्तानि द्विपञ्चाशन्मितानि च ॥ ९६७ ॥ बहिस्थकृष्णपर्णानि विडैके विदि(हि)तानि च । शैलोदकसमुद्भूतशिलापाकसमुद्भवम् ॥ ९६८ ॥ मुक्ताशुक्तिभवं चूर्ण वीटकेषु निधापितम् । अपकमुज्ज्वलं स्वच्छं कर्पूरस्फटिकोपमम् ॥ ९६९ ॥ मलयाचलशृङ्गोत्थलतानिर्याससम्भवम् । तलिन शकलाकारं चन्द्रकान्तसमप्रभम् ॥ ९७० ॥ सहकारसमानेन सौरभेण समन्वितम् । ईशावासाभिधानं च कपूरं सहजं वरम् ॥ ९७१ ॥ समानीय महीपालस्ताम्बूलार्थ प्रकल्पयेत् ।
कस्तूरी चूर्णकं श्लक्ष्णं घनसारस्य चूर्णकम् ॥ ९७२ ॥ १ F मे D न B D एलाचूर्ण। २ D पू । ३ D त्या। ४ A के। ५ D लि । ६ D क । ७D फाली F हालिं । ८D F रमान् । ९ F नि। १० D छायया । ११ D लि । १२ A वे । १३ B D च Fचकेषु । १४ DF ना। १५ BD F क्ता। १६ D वा । १७ D वि। १८ BD लि ।
Aho! Shrutgyanam