________________
मानसोल्लासः।
[ अध्यायः लवड़ पद्मकं लोधं श्रीखण्डं सुरदारु च । अगरुं सरलं चैव काष्ठान्येनानि निक्षिपेत् ॥ ९३८ ।। नागकेसरपुन्नागकान्ता(न्त)कुङ्कुमचम्पकम् । पुष्पाण्येतानि संगृह्य तेषां मध्ये विनिक्षिपेत् ॥ ९३९ ॥ गुग्गुलु सैन्धवं चैव बॉलं सर्जरसन्तथा । द्रव्याण्येतानि सम्पेष्य पयसा काचिकेन वा ॥ ९४० ॥ अभ्यक्तगोत्रो नृपतिरुद्वर्तनमथाचरेत् । अधुना स्नेहनित्या(त्यै) सुगन्धा कथ्यते खली ॥ ९४१ ॥ आरनालसुसंसिद्धगोधूमश्लक्ष्णचूर्णकैः । मदनस्य च मूलेन चूर्णितेन विमिश्रिता ॥ ९४२ ।। स्नेहापनयने योज्या पिशुनेनोत्तमा खेली। नानातीर्थाहृतैस्तोयैर्विमलैर्मलहारिभिः ॥ ९४३ ॥ सुगन्धवासनायुक्तैः सुखोष्णः स्पर्शसौख्यदैः । एभिरापूरितैः पात्रैः लोहकूपरगादिभिः ॥ ९४४ ॥ कलशैः काञ्चनोत्पन्नः कान्तैः कान्ताकरोत्थितः। शातकुम्भमयैः कुम्भैः राजद्भिरपि राजतैः ॥ ९४५ ॥ करिकुम्भयुगप्रख्यपयोधरविडम्विभिः। चन्द्रकान्तमुखाभासाः परिपूर्णपयोधराः ॥ ९४६ ॥ स्वलावण्यतरङ्गिण्यः प्रत्यक्षा जलदेवताः । मेघकान्ता इव श्यामाः कान्ताः कनकविद्युतः ॥ ९४७ ॥ अभिषेकाम्बुधारोत्थस्फुरत्स्तनितविभ्रमाः । इतस्ततः पर्यटन्त्यः समाः सौम्या वरस्त्रियः ॥ ९४८ ॥ स्नपनं नृपतेः कुर्युस्तन्मुखाहितदृष्टयः । सुगन्धामलकैः श्लक्ष्णैरनुलिप्य शिरोरुहान् ॥ ९४९ ॥
१B पञ्च । २Fलं। ३ A लः। ४ A सस्त A कजलसः। ५Fमा। ६A मूत्र | Fa| CBD पेया। ९Fखू। १.DF ज्झि । ११A जि। १२ BD सक्त।
Aho ! Shrutgyanam