________________
विंशतिः ३]
मानसोल्लासः।
ऋतुकालविभागेषु गृहभोगः प्रकीर्त्तितः । एवं गृहोपभोगोऽयं कथितः सोमभूभुजा ॥ ९२६ ॥
इति गृहोपभोगः ॥ १ ॥ अथ स्नानोपभोगोऽयं कथ्यते सुमनोहरः। स्वगृहाभ्यन्तरेशानकोणे स्नानगृहं न्यसेत् ॥ ९२७ ॥ काञ्चनस्तम्भरुचिरं स्फुटत्स्फटिकवेदिकम् । काचकुटिमशोभाढ्यं दरदाक्लप्तभित्तिकम् ॥ ९२८ ॥ चीनपट्टवितानेन चित्रेण परिशोभितम् ।। वरुणस्य वितानेन स्पर्धमानं स्वतेजसा ॥ ९२९ ।। तत्र स्थित्वा महीपालः स्नानभोगमथाचरेत् । केतकीबहलामोदैर्जातीपरिमलोत्करैः ॥ ९३० ॥ पुन्नागचम्पकोद्दामगन्धसंवासितैस्तितः । यन्त्रसम्पीडितैस्तैलं गृहीत्वाऽभ्यङ्गन्माचरेत् ॥ ९३१ ॥ केतकीगर्भपत्राभनखरैस्तरुणीजनैः। सुकुमारकरस्पर्शहर्षोत्कर्षकैरैर्वृतः ॥ ९३२ ॥
औषधीगन्धसंसिद्धः स्तुत्यैर्दोपापहैः शुभैः । तैलैरभ्यज्यं गात्राणि मल्लैः संवाहँवेदिभिः ।। ९३३ ।। मृदुहस्ततलैः स्वैरं मर्दनं च समाचरेत् । कोष्ठं पटोलकं मुस्तां ग्रन्थिपर्ण निशाद्वैयम् ॥ ९३४ ॥ पालकं तगरं मांसं ( सी) वाजिगन्धा च पुष्करम् । एषां मूलानि संगृह्य छायाशुष्काणि कारयेत् ॥ ९३५ ॥ निम्बस्य राजवृक्षस्य तुलस्याश्चार्जकस्य च । पत्राण्येषां समाहृत्य प्रागुक्तैः सह लेपयेत् ॥ ९३६ ॥ एलाजातीसर्षपाश्च तिलाः कुस्तुम्बुराण्यपि ।
बाकुची चक्रमर्दश्च वीजान्येषां समाहरेत् ॥ ९३७ ॥ १D लिप । २ F कृ। ३ A हि। ४ A पत्रगर्भा । ५ B च । ६ B D स्य F व्व। B द । CB का । ९ B क्ता । १० B ह्र । ११ । ख । १२ B प्रकारये ।
११
Aho! Shrutgyanam