________________
८०
मानसोल्लासः ।
हरिद्रादलसञ्छन्ने वालमूलकभित्तिके । मरुकैर्दमनैर्बद्धे' सिकतामयभूतले ।। ९१४ ॥
सेचितो (ते) गन्धतोयैश्च मण्डपे सुमनोरमे । कान्ताभिर्वीज्यमानस्तु ग्रीष्मे मध्यं दिनं नयेत् ॥ ९९५ ॥
प्रासादस्योर्ध्वभूभागप्राङ्गणे सुमनोहरे ।
सुधाकर सुधायो ( श्रोतसचिते शशिवारिणा ।। ९१६ ।।
पुष्पकरशोभाव्ये मृदुगन्धवहे सुखे । सुखसंलापयोग्याभिः प्रेयसीभिः समन्वितः ।। ९१७ ॥
गीतज्ञैर्वाद्यनिपुणैस्तद्रुणज्ञानकोविदैः ।
विदग्धैर्वाक्यचतुरैः परिहासविनोदिभिः ।। ९१८ ।।
साहित्यरसभावज्ञैः कथाकथनकोविदैः । प्रसादपात्रैश्चयुतो निशार्धं गमयेन्नृपः ॥ ९९९ ॥
ततो विसृज्य तान्सर्वान्सुखशालामथावसेत् । प्रियया सह सम्प्रीत्या निशाशेषं नयेत्सुखी ।। ९२० ॥ वसन्ते च तथा ग्रीष्मे एवंविधगृहोषितः । शीतलान्सुखसंस्पर्शान्भोगान् सेवेत भूपतिः ।। ९२१ ॥
नीरन्धके निवाते च शीतस करवर्जिते । हर्म्ये चतुष्किकायां वा वर्षासु निर्वसेन्नृपः ।। ९२२ ।। गवाक्षैः शोभिते हर्म्ये रम्ये सर्वप्रकाशके । निवातभूगृहे भव्ये हर्म्ये वा शीतवर्जिते ॥ ९२३ ॥ तिरस्करिण्या पिहिते कपटेन निगूहिते । वराङ्गीपीवरोद्वृत्तस्तनस्तबकमध्यगः ॥ ९२४ ॥
हेमन्ते शिशिरे राजा निवसेच्छीतवर्जितः । एवं दिव्येषु गेहेषु निवसेद्यत्र भूपतिः ।। ९२५ ।।
[ अध्यायः १
१ A द्ध। २ BF सेवि D सर्व । ३ A स्यार्ध । ४ B द्योत D श्वे । ५ D सिं । ६ A का ।
७ D विशेत् । & A सी । ९D निविशन्तृ । १० Bर्प D प्रेरण ।
Aho! Shrutgyanam