________________
विंशतिः ३]
मानसोल्लासः। आकारमात्रसम्पन्ने तदविद्धमितिस्मृतम् । शृङ्गारादिरसो यत्र दर्शनादेव गम्यते ॥ ९०२ ॥ भावचित्रं तदाख्यातं चित्तकौतुककारकम् । सदुच्चैर्वर्णकैलेख्यं धूलिचित्रं विदुर्बुधाः ॥ ९०३ ॥ सुप्रमाणं तथा विद्धमविद्धं भावचित्रकम् । रसधूलिगतं प्रोक्तं मानसोल्लासपुस्तके ।। ९०४ ॥ निर्मितं चित्रलक्ष्मेदं चित्ततोदनहारकम् । भूलोकमल्लदेवेन चित्रविद्याविरञ्चिना ॥ ९०५ ॥
इति सर्वचित्रप्रकरणम् । चित्रं लक्षणसंयुक्तं लेखयित्वा महीपतिः । प्रासादे रुचिरे तुङ्गे सौवर्णकलशान्विते ॥ ९०६ ॥ नानावर्णविचित्राङ्गरचनापरिशोधिना । चित्रवस्तुसमाकीर्णवितानेनोपरञ्जिते ॥ ९०७ ॥ विशाले स्तम्भविन्यस्तपट्टिकाधारधारिते । वरदारुसमाकीणे वेणुकाम्रविनिर्मिते ॥ ९०८ ॥ गुञ्जापुञ्जसुसञ्छन्ने मृत्तिकाश्लक्ष्णभित्तिके । धा(घ)राकुटिमशोभाब्ये गोमयालेपपाविते ॥ ९०९ ॥ पञ्चवर्णवितानाढ्ये मध्यपद्मविभूषिते । "तिष्ठेद्विवाससंयुक्तो भुवनाश्रयसमनि ॥ ९१० ॥ ईशानकोणभागे तु सर्वलक्षणसंयुतम् ।। दक्षिणे मुखशालाङ्के देवतारूपचित्रितम् ।। ९११ ॥ स्नानगेहं तु तत्पार्चे कर्तव्यं वेदिकायुतम् । होमशाला तदभ्याशे वन्हिकुण्डविमण्डिता ॥ ९१२ ॥ धूमँनिर्गमनोपायकृतजालपरिष्करा ।
कृत्वैवं देवतागारं तत्र सम्पूजयेद्धरिम् ॥ ९१३ ॥ A कं सत्त्वे । २ A वित। ३ F नं। ४ B विद्यां विरच्यता। ५A झं। ६A शोभिता B
शोभिना । F शोधता । ७ F स्त्र। ८D शोभि । ९ Aण। १० A कम्रा । ११ A संच्छि D विच्छि । ११D चिते । १३ B तिष्ठते सः समायुक्तो। १४ Fप। १५ D शोभा । १६A तैरु । १७F मस्य।..
Aho! Shrutgyanam