________________
मानसोल्लासः।
[अध्यायः
पञ्चाङ्गुलकृतायामः शिल्पिभिः परिकल्पितः । पूर्वाङ्गुष्ठनखादूर्ध्वं कल्प्यते च प्रदेशिनी ॥ ६८३ ॥ अङ्गुलान्तरिता कार्या पराङ्गुष्ठेन गुहिता । तर्जनी मध्यमानाम( मा ) कनिष्ठा च क्रमादिमाः ॥ ६८४॥ उपर्युपरि तिष्ठन्त्यः कल्प(लप्य)न्ते चार्धरूपतः। एवं च॑र्धक्रमा वृत्तिर्विस्तारेण निरूपिता ॥ ६८५ ॥ लम्बसूत्रं पुरस्कृत्य तिर्यकसूत्रानुसारतः।
इति सामान्यचित्रप्रक्रिया स्थानकानाञ्च वृत्तीनां यत्प्रमाणं निरूपितम् ॥ ६८६ ॥ तदन्तरप्रमाणेन व्यन्तराणि भवन्ति हि । नवभेदमभिन्नानां स्थानकानां विनिर्णयः ॥ ६८७॥ आयुधानां विपर्यासाच्चतुर्वपि च बाहुषु । जगन्नाथस्य वक्ष्यन्ते चतुर्विंशतिमूर्तयः ॥ ६८८ ॥ पादक्षिण्येन बोद्धव्या चतुर्विंशतिमूर्तयः । अधोहस्तक्रमणादौ यथैवाक्षरसंज्ञया ॥ ६८९ ॥ अवशिष्टमधोबाहोश्चतुर्थ नामवाचकम् । प्राधान्यं व्यञ्जनेष्वेव दीर्घानुस्वारयोर्बहिः ॥ ६९० ॥ छन्दसः पूरणार्थाय कचिदाद्यं प्रलुप्यते । पशचंके शपंगाना गाचशमा चगापगो ॥ ६९१ ॥ गोपशंवि चशंपाम पागचत्रि शचागवा । पंचांगश्री गचंपाह शपचाप पशागदा ॥ ६९२ ॥ गशापाशं(सं) गशाचंवा चशगाप्र चगाशनि । चंपाशंपु पगाचा(शा)धो चंपागोनृ गपाचतुः (चु )॥ ६९३ ।। पाचशंज शगाचों पे शोचपाह शगापर्क । चतुर्बाहुयुताः सर्वाः मूर्तयः परिकीर्तिताः ॥ ६९४ ॥
इति केशवादिचतुर्विशतिमूर्तिभेदाः । १D मा । २ D ता । ३ D ल्प। ४ A द्यर्धात्क्रमा वृत्तिः । ५ A वोढ० । ६ A चं। . B.F.व ! F वोशो । ९ A क्ष।
Aho ! Shrutgyanam