SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ विंशतिः३] मानसोल्लासः। मात्रामात्री प्रकर्तव्या कर्णपाली विचक्षणैः । कर्णावतात्पुरोभागे सार्धसप्ताङ्गुलं शिरः ॥ ६२३ ॥ पालीदेशात्समारभ्य कृकाटी पद्भिरङ्गुलैः । तिर्यमानेन कर्तव्या चित्रकर्मणि कोविदैः ॥ ६२४ ॥ ब्रह्मसूत्रात्परे भागे दृश्या या सार्धमङ्गुलम् । यवमात्रमधोवमै पक्षसूत्रात्महीयते ॥ ६२५॥ ललाटं च कपोलश्च पक्षसूत्रेण घट्टितम् । ब्रह्मसूत्रात्परे भागे कपोले(लो) द्वयङ्गुले ततः ॥ ६२६ ॥ ब्रह्मसूत्रात्परे भागे पालिसन्धिस्तु गोलकः । ईषद्वका प्रकर्तव्या गण्डलेखा विचक्षणैः ॥ ६२७ ॥ गण्डपान्तस्य हन्वाश्च सन्धिःस्यात्पर्शसूत्रतः । अङ्गुलान्तरतः कार्यों यवेनैकेन वाधिकः ॥ ६२८॥ अङ्गुलेन हनुः कार्या ब्रह्मसूत्रात्परे स्थिता। कन्धरा पृष्ठभागस्था हनुश्चापि निरूपिता ॥ ६२९ ॥ दशाङ्गुलं तथा तिर्यग् विस्तारेण परिस्फुटम्। गलवृद्धेईनुः प्रान्ताद्यवमानेन लम्बते ॥ ६३० ॥ ग्रीवाया गलवृद्धश्च सन्धिः सार्धाङ्गुलो भवेत् । अष्टाङ्गुला भवेद्गीवा ब्रह्मसूत्रपुरःस्थिता ।। ६३१ ॥ सार्धमङ्गुलकं त्यक्त्वा ब्रह्मसूत्रं व्यवस्थिता । ब्रह्मसूत्रात्परे भागे वाः सप्ताङ्गुलो भवेत् ॥ ६३२ ।। कक्षामूलं परे भागे मात्रया समवस्थितम् । कक्षामूलद्वयस्योक्तमन्तरं मनुमात्रया ॥ ६३३ ॥ बाहुमूलगता रेखा बाह्या पञ्चभिरनुलैः । ब्रह्मसूत्र(त्र) परस्थेने बाहुना परिलोपितम् ॥ ६३४ ॥ १Fत्र । २ D क् । ३ B लं। ४ B. F. ल । ५ A क्षि । ६ A ना... निरूपिता A F हनुखामिनि । ७ A वान्ध्रः, चान्ध्रः F वांधं, । ८ A लं। ९ A स्थाने। Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy