SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ मानसोल्लासः। [अध्यायः१ annonnnnnnnnnAmANaranwww चलास्थिहनुविस्तारः सूत्रप्रोक्त (क्तो) दशाङ्गुलः। ग्रीवा चाष्टाङ्गुला तिर्यविस्तारेण निगद्यते ॥ ५८६ ॥ पार्श्वतो ब्रह्मसूत्रस्य कक्षामूले तु नालिके । कक्षामूलात्ततो बाह्यवाहोर्लेखा षडङ्गुला ॥ ५८७ ॥ ऋजुवत्सर्वमङ्गस्य अनेनान्यन्निरूपितम् । प्रदृश्येत तले तस्मिन् करपल्लवसंस्थिते ॥ ५८८ ॥ गुदस्थानोंत् स्फिजो रेखां द्वितीया चन्द्रसन्निभा । पक्षसूत्रावधि प्रोक्ते(क्ता) स्फिग्मध्ये बन्धदेशतः ॥ ५८९ ॥ मुष्कौ वृत्ताङ्गुलौ दृश्यौ तदधो लिङ्गमङ्गुलम् । ऊर्वोरभ्यन्तरं तत्र भवेदङ्लसम्मितम् ॥ ५९० ॥ ऊर्वोर्मध्यप्रदेशे तु भवेद्गोलकमन्तरम् । श्रोणिदेशे तथा प्रोक्तमन्तरं चतुरङ्गुलम् ॥ ५९१ ॥ . यावत्पाणिप्रदेशः स्यात्तावदावृ(दीड)क्षमन्तरम् । भूमिसूत्रे तथा पाणिः कर्तव्ये(व्यः) सुविचक्षणैः ॥ ५९२ ।। भूमिसूत्रात्ततो यूज़ कनिष्ठे सप्तमात्रिके। अर्धाङ्गुलाधिके तस्मिन्ननामे मध्यमे क्रमात् ॥ ५९३ ॥ गुल्फ(ल्फ)देशाहिदृश्ये न दृश्या च प्रदेशिनी । अङ्गुष्ठे(ठो)ऽपि न दृश्येत जङ्घाया:(क्या) परिगृहितः॥ ५९४ ।। ऋजुवृत्तिरिति ख्याता सूत्रमानानुसारतः । चित्रकाणां प्रबोधार्थ चित्रं सोममहीभुजा ॥ ५९५ ॥ वृत्तिरर्धर्जुकेदानी कथ्यते लक्ष्मलक्ष्यते(तः)। पक्षसूत्रे प्रकर्तव्ये यथैवार्धर्जुके तथा ॥ ५९६ ॥ चतुरङ्गुलमेकत्र भागद्वितयमन्यतः। अर्धर्जुके यथा सूत्रं तद्वत्तद्वृत्तिके भवेत् ॥ ५९७ ॥ १ A. ब । २ B. ल । ३ B D. तः । ४ D न्येनि । ५ A न B ना । ६ D लेखे। Aho ! Shrutgyanam
SR No.034205
Book TitleMansollas Satik Part 02
Original Sutra AuthorN/A
AuthorBhulakmalla Someshwar, G K Shrigonderkar
PublisherOriental Institute
Publication Year1919
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy