________________
AAJAPANA/
विंशतिः३]
मानसोल्लास। मात्रया मात्रिक कार्यमधिकं स्तनरोहितम् । वाधो निम्नः प्रदेशः स्यादधिको दशभिर्यवैः ॥५४९ ॥ सूत्रान्मध्यप्रदेशस्तु निर्गतोऽर्धार्धगोलकम् । जठरं तस्य वाँधस्थमधिकं यवयुग्मतः ॥ ५५० ॥ नाभिरन्ध्रप्रदेशः स्यादधिको व्यर्धगोलकम् । पक्काशयस्तस्य गुप्तेर्भवेद्भागेन निर्गतः ॥ ५५१ ॥ काञ्चीसूत्रप्रदेशस्तु भवेयङ्गुलतोधिकः । बस्तिशीर्षप्रदेशस्तु भवेदमुलतोअधिकः ॥ ५५२ ॥ अधिका येङ्गुला(:)कार्या(:)सूत्रादङ्गुष्ठको(का)बुधैः। यवयुग्माधिके कार्ये प्रदेशिन्यौं च लेखने ॥ ५५३ ॥ अन्यस्य पंक्षसूत्रस्य फलेक गोलकाधिकम् । कलया बाहुमूलं स्यात्फलक द्वयॉलं ततः ॥ ५५४ ॥ भुजमध्यप्रदेशस्तु पञ्चा(च)दशयवाधिकः। अर्धाङ्गुलाधिकं कार्य फलकं सुविचक्षणैः ॥ ५५५॥ यव(व)मानक्रमाद्धीना रेखा बाह्वोस्तु बाह्यगा । यावत्कूपरकस्थानं तत्र सूत्रेण घट्टिता ॥ ५५६ ॥ कूर्परा निर्गता काञ्ची जघनं स्फित्क(क्त)टं तथा । काञ्ची यमुलतः कार्या व्यङ्गुलं बस्तिमस्तकम् ॥ ५५७ ।। बस्तिसूत्रप्रदेशः स्याचतुर्भिनियतोऽङ्गुलैः । स्फिजोमण्डलभागस्तु क्रमशो यवहीनकः ॥ ५५८ ॥ स्फिजोबन्धप्रदेशस्तु सूत्रादमुलतोधकः । ऊरोबाह्यगता रेखा क्रमशः परिहीयते ॥ ५५९ ॥ घटिता जानुसन्धौ तु जंघा स्यादमुलाधिका।। अधिको निर्गतः कूर्चः कथितः सूत्रयुग्मके ॥ ५६० ॥
.१ A वी। २ A ध्र। ३ A द । ४ A.न। ५ A कम् । ६ F स्तुधेन । ७ A चुर्ले F बुर्ले । A द। ९ D त्र्यं । १० A न्ये । ११ A सूत्रपक्षस्य । १२ B. D. F. फलञ्च । १३ A लः । १४ A लान्तकः । १५ D त्रि। १६ Bन्य । १७ A कटिं। १८A स्तिये । १९ A बन्धु । २० A को।
Aho! Shrutgyanam