________________
४६
मानसोल्लासः ।
ब्रह्मसूत्रात् पुरोभागे हनुग्रीवस्य सङ्गमः ।
लिख्यते व्यगु (लैस्त) ज्ज्ञैग्रीवा तत्र द्विभागिका ।। ५१३ ॥
[ अध्यायः १
ब्रह्मसूत्रात्रे भागे हिक्का सार्वत्रिभागका । ब्रह्मसूत्रात्परे भागे सार्धसप्तदशाङ्गुलम् ॥ ५१४ ॥ तिर्यङ्मानेन बोद्धव्यं बाहमूलं विचक्षणैः । ततो विनिर्गतं कार्य बाहुशीर्ष द्विमात्रिकम् ।। ५१५ । ब्रह्मसूत्रात्परे भागे कुक्षिमूलं च सङ्गतम् । कक्षामूलाद्वाहुरेखा बाह्य भागद्वयं भवेत् ॥ ५९६ ॥ ब्रह्मसूत्रात् परे भागे त्र्यङ्गुलं समुदाहृतम् । बाहोराभ्यन्तरा ( री ) रेखा विधृतां स्याद्दशाङ्गुलीं ।। ५१७ ॥ सप्ताङ्गलं बाहुमध्यं तिर्यसूत्रेण कैल्पयेत् । बृहतीदेशमुत्सृज्य बाहोराभ्यन्तरी शुभा ॥ ५९८ ॥ रेखा लेख्या तथा तज्ज्ञैर्जघने सङ्गता यथा । कुक्षेच बाहुरेखाया अन्तरं त्र्यङ्गुलं भवेत् ।। ५१९ ।। कूर्परस्य तथा श्रोणेव्यम चाङ्गुलमिष्यते । कूर्परस्थानविस्तारः पञ्चाङ्गुलमुदीरितः ।। ५२० ।। नाभिस्थब्रह्मसूत्रस्य श्रोणेर्मध्यं निगद्यते । अङ्गुलैर्मनुसङ्ख्याकैस्तिर्यग्विस्तारकल्पनैंम् ॥ ५२१ ॥ पक्षाश्रयब्रह्मसूत्रभुजयोः कल्प (लप्य ) मैंन्तरम् । चतुर्दशाङ्गुलं प्राज्ञैः प्रबाहुः पञ्चमात्रिकः ॥ ५२२ ॥ वस्तिशीर्षगति (त) ब्रह्मसूत्रस्य च भुजस्य च । अन्तरं तालमात्रं स्यात्प्रकोष्ठात्पञ्चमात्रिकम् ॥ ५२३ ॥ बस्तिस्थैबह्मसूत्रस्य प्र ( प्र ) कोष्टस्य चान्तरेंम् । दशाङ्गुलं सार्धमात्रं भागः स्यात्प्रकोष्ठकः ।। ५२४ ॥
७ A
१ A परे । २ A. न्ते । ३ A लः । ४ A त्रि ।५A भागि। ६ A भागत्रयभवेन्मुखम् । D द्भवेदङ्गि । ९ Aतः । १० A लम् ।११AD कल्पितम् । १२ १६ A लै: । १७ A स्थं । १८
. १३ D कल्पितम् । १४ A त्रमु । १५A नान्तरम् । १९F रे । २० D त्र । २१ D त्य ।
Aho! Shrutgyanam
रा ।
न