________________
अध्यायः ४ ]
मानसोल्लासः ।
धात्वन्तरसमायुक्तमशुद्धं नैव धारयेत् । अशक्तं स्वर्णकार्येषु गृहलक्ष्मी त्रिनाशकम् ।। ३९९ ।। नागेन मिश्रितं रौप्यं वह्निना परिशोधितम् । चन्द्रमण्डलसङ्काशं कोशे स्थाप्यं महीभुजा || ४०० ॥
9
यशः- सौभाग्यजननं श्रेष्ठ पुत्रप्रदायकम् । गृहे विधारितं रौप्यं मलिनं चासुखमदम् ॥ ४०१ ॥
रत्नानि धारयेत् कोशे शुद्धानि गुणवन्ति च । सम्भवं च तथा जातिं गुणं तेषां परीक्षप च ॥ ४०२ ॥
कृते युगे कलिङ्गेषु कोसले वज्रसम्भवः । हिमालये मतङ्गाद्रौ त्रेतायां कुलिशोद्भवः ॥ ४०३ ॥
पौण्ड के च सुराष्ट्रे च द्वापरे या च सन्ततिः । वैरागरे व सोपारे कलौ हीरकसम्भवः ॥ ४०४ ॥
गुणाः पञ्च समाख्याता दोषाः पञ्च प्रकीर्तिताः । छायाश्चतस्रो विज्ञेया वाणां रत्नकोविदैः ॥ ४०५ ॥
षट्कोणत्वं लघुत्वं च समाष्टदलता तथा । तीक्ष्णाग्रता निर्मलत्वमिमे पञ्च गुणाः स्मृताः ॥ ४०६ ॥
मलो बिन्दुस्तथा रेखा त्रासः काकपदं च यत् । एते दोषाः समाख्याताः पञ्च वज्रेषु कोविदैः ॥ ४०७ ॥
श्वेता रक्ता तथा पीता कृष्णा छाया चेतुर्विधा । मिक्षत्रियवैश्यानां शूद्रनातेर्यथाक्रमम् ॥ ४०८ ॥
यज्ञैर्दानैस्तपोभिच पदानोति तदाप्नुयात् । गुणयुक्तस्य वज्रस्य विप्रजातेर्विधारणात् ।। ४०९ ॥
१ AB श्रेष्ठं । २ B तथाविधा ।
Aho! Shrutgyanam
६५