________________
मानसोल्लासः।
[विशतिः २ पारिकर्मयुतः पादपाशजालसमन्वितः । करिणी-तुरगारूडैर्यन्त्रिभिहुभिर्वृतः ॥ १०३ ॥ समादिष्टः क्षितीशेन करिलक्ष्मविचक्षणः । द्विरदान धारयेद् ग्रीष्मे यन्त्रतो लक्षणान्वितान् । १८४ ॥ धारयेत् त्रिविधैर्बन्धैर्द्विपानामधिपादिभिः । पार्थिवेन विधातव्यः पुरुषैर्बन्धवेदिमिः ॥ १८५ ॥ पशान्धो वारिबन्धो बन्धश्चानुगतः परः । उत्तमत्रिपकारः स्याद् बन्धः करटिनामयम् ॥ १८६ ॥
आपातश्चावपातश्च द्वौ बन्धौ निन्दितौ मतौ । विनश्यन्ति गजा यस्मात् तस्मात् तौ परिवर्जयेत् ॥ १८७ ॥ चारस्थानं समालोक्य घासं हृयं ततः क्षिपेत् । सल्लकी-कदलीदण्डानिक्षुकाण्डान् सुधासमान् ॥ १८८॥ नलिनीकन्दकान् मृष्टान् नवान् पिप्पलपल्लवान् । वैणवं हरितं पत्रं तथैवान्यद् गजप्रियम् ॥ १८९ ॥ द्विपियूथं समागच्छेदाबासस्य लम्पटम् । प्रत्यहं दृश्यते तत्र तदा मागों निरुध्यते ॥ १९० । क्रोशमात्रायतां भूमि विस्तारेण चं तत्समाम् । वृक्षः परिघया वाऽपि समन्तात् परिवेष्टयेत् ॥ १९१ ॥ द्वारं तत्र प्रकुर्वीत निवर्तनमहीमितम् । कुञ्जराणां प्रवेशार्थ वारिबन्धविचक्षणः ॥ १९२ ॥ प्रविष्टान् द्विरदास्तत्र सम्यगालोक्य बुद्धिमान् । वारिद्वारं निरुन्धीत महास्तिरस्कृतम् ॥ १९३ ।। अन्तःस्थान् बन्धयेमागान् सर्वलक्षणसंयुतान् । ईग्विधस्तु यो बन्धो वारिबन्धः स उच्यते ॥ १९४॥
इति वारिबन्धः ॥
Aho ! Shrutgyanam