________________
Ka
मानसोल्लासः ।
विश्वासजननोपायैः शपथैर्देवपूर्वकैः ।
क्रियते यच्च नीतिज्ञैः साम तद् दैविकं विदुः ॥ ९८२ ॥
[ विशतिः २
यदासीद् बान्धवं पूर्व साम्प्रतं विस्मृतं त्वया । इति संस्मार्यते यत्र स्मारकं साम तत् स्मृतम् ॥ ९८३ ॥
ग्रामं पुरं तथा राष्ट्रं वाजिनं वारणं धनम् । दास्यामीति च यत् साम स्मृतं तदिह लोभजम् ॥ ९८४ ॥
भवत्कार्ये मदीयं स्वं शरीरं च मयार्पितम् । इति वागपिंते सानि कथितं तमिजार्पणम् ॥ ९८५ ॥ इति सामाध्यायः ॥ १७ ॥
सामोपायैर साध्या ये शत्रवो मदमोहिताः । भेदोपायेन ते साध्या नृपेण विजिगीषुणा ॥ ९८६ ॥
क्षीरं नीरं यथा हंसो विश्लेषयति संहतम् । तथा सुसंहतान् शत्रून् भेदाद् विश्लेषयेत् तु तान् ॥ ९८७ ॥
शत्रुस्थैरात्मपुरुषैर्गुदैरुभय वेतनैः ।
भीतापमानितान् क्रुद्धान् भेदयेश्च नृसङ्गतान् ॥ ९८८ ॥
माणापहो मानभङ्गो धनहानिश्व बन्धकः । दाराभिलाषोऽङ्गभङ्ग इति भेदोऽत्र परिधः ॥ ९८९ ॥
मन्त्रः सम्यग् मया ज्ञातो नृपस्त्वां हन्तुमुद्यतः । अद्य श्वो वाऽतितीक्ष्णैव किञ्चिन्नाद्यापि बुध्यसे ॥ ९९० ॥
पैशुन्येनाप्यनाख्याप्य हेतुभिः प्रत्ययात्मकैः । भीतिरुत्पद्यते यत्र स भेदः प्राणहा स्मृतः ॥ ९९१ ॥
त्वद्विषत्प्रेरितो राजा तव मानं हरिष्यति । एवं विद्वेष्य यो भेदो मानभङ्गः स वर्णितः ॥ ९९२ ॥
१ ABC वापि । २ DE हनि ।
Aho! Shrutgyanam