________________
अध्यायः १३]
मानसोल्लासः। सर्वतः स्वस्थचित्तस्य बलिष्ठस्यारिघातिनः । भवेद् या नृपतेर्यात्रा निर्याना सा प्रकीर्तिता ॥ ७५१ ॥ रिपुवंश्येन साई यो गच्छत्यरिविनाशने । सा तु यात्रा भवेत् कुल्या द्विषतां भयकारिणी॥ ७५२ ॥ रिपोर्दिनाशमुद्दिश्य त्वक्त्वा चान्यप्रमादकम् । सहसा क्रियते यात्रा सा भवेच्छ्रीघ्रगा भृशम् ॥ ७५३ ॥
इति यात्राभेदाः ॥ देशं कालं तथा मित्रं निमित्तं बलमात्मनः । विचार्य कुर्वतो नित्यं यात्रा भवति सिद्धिदा ।। ७५४ ।। मूले के श्रवणे सौम्ये भौमाहिर्बुध्यदैवते । कृत्तिकायां बुधो युक्तो वाक्पतिस्तु पुनर्वसौ ।। ७५५ ।। भाग्ये शुक्रः शनिः स्वातौ तिष्ठन्तः सर्वसिद्धिदाः । तस्मादेते समाख्याताः सिदियोगा मनीषिभिः ॥ ७५६ ॥ सहस्रकिरणो इस्ते मृगाको मृगशीर्षके। अश्विन्यां च धरापुत्रे मैत्रे चन्द्रमसः सुतः ॥ ७५७ ॥ दिवौकसां गुरुः पुष्ये रेवत्यां भृगुनन्दनः । रोहिण्यां शनिवारे तु सुधायोगाः प्रकीर्तिताः ॥ ७५८ ।। रिक्तासु सूर्यजे सूर्य नन्दामु भृगुनन्दने । जयासु परणीपुत्र भद्रासु च बुधे विधौ ॥ ७५९ ॥ पूर्णासु त्रिदशाचायें स्थिते सिद्धा तिथिर्मवेद । सर्वकार्यकरी नृणां यात्रायां च विशेषतः ॥ ७६.॥ प्रतिपद् गमने शस्ता द्वितीया क्षेमदा भवेत् । तृतीया धनकामाय चतुर्थी निन्दिता सदा ॥ ७६१ ॥
Aho ! Shrutgyanam