________________
श्रीवादीन्द्रपण्डितविरचितं महाविद्याविडम्बनम् ।
वाकायचेतःप्रभवापराधप्रबन्धसम्बन्धतमःप्रकाश। उन्मुद्रितज्ञानसुधानिधान गौरीपते त्वां शरणं प्रपद्ये ॥ १॥
__ श्रीभुवनसुन्दरसूरिविरचिता महाविद्याविडम्बनवृत्तिः ।
श्रीगौर्यस्य विभोत्रिपद्यपि पर्युक्ताऽप्रमैः पर्यय
द्रव्योद्यन्नयगद्वयाप्यथ नयानन्तेक्षणप्रेक्षणा । लोकालोकममेयगोचरमिता स्याद्वादवादं रसं
दत्ते शाश्वतसौख्यदं स जयतान्मायाक्षरेक्ष्यो जिनः ॥ १॥ यां कन्दप्रभवन्मृणालविलसत्तन्त्वात्मना मूर्द्धगां
शक्तिं कुण्डलिनी समुज्वलसुधाधाराः किरन्तीं बुधाः । चञ्चच्चन्द्ररुचिं विचिन्त्य कवितैश्वर्येण वाचस्पति
धिक्कुर्वन्ति मुदेऽस्तु सा भगवती श्रीशारदादेवता ॥ २ ॥ तर्कादिग्रन्थविषये यत्किञ्चिज्ज्ञायते मया।
तत्र श्रीगुणरत्नाह्वगुरूणां वाग्विजम्भितम् ॥ ३ ॥ श्रीमत्तपागणनभोऽङ्गणभानुकल्पश्रीसोमसुन्दरगुरोः प्रवरोपदेशम् आसाद्य साहसमिदं क्रियते मयैतद्वन्थातिदुर्गमपदार्थविवेचनायाम् ।। ४ ।।
अथ व्याख्यायते किञ्चिन्महाविद्याविडम्बनम् ।
वृद्धाम्नायानुसारेण मन्दधीबुद्धिवृद्धये ॥ ५॥ (भुवन०)-इह हि तर्कसाहित्यालङ्कारादिसकलशास्त्रार्थसार्थाम्भोधिपारीणप्रतिभः स्वकीयादृष्यवैदुष्यकलारजितनानानरेन्द्रसभः श्रीभट्टवादीन्द्रो महाविद्याभ्यासक्शसंजातगर्वपर्वताधिरूढवादिवृन्दारकपिपातयिषया महाविद्यास्वरूपमविज्ञायैव विज्ञतयैष महाविद्या विडम्बयतीति साशपण्डितप्रकाण्डानां नूतनमहाविद्यानुमानपरम्पराप्रकटनपाटवेनैवंविधशङ्काशङ्कसङ्कलत्वपरिजिहीर्षया महाविद्याजिज्ञासुप्राज्ञावतंसानां विज्ञत्वसिंहासनाध्यारुरोहयिषया च महाविद्याविडम्बनग्रन्थं चिकीर्षुः १ प्रकाशः इति ज पुस्तकपाठः। १ महाविद्या०
Aho ! Shrutgyanam