________________
४२ विषयः अन्योन्याभावः अत्यन्ताभावश्चेति अभाद्वैविध्यस्थापनम् निष्प्रमाणकाभावसमर्थनम् ... ... ... ... केवलान्वयिधर्मे बाधकोपन्यासः । केवलान्वयिधर्मेण कस्यचिदपि व्याप्तिर्नास्तीति निरूपणम् ... साध्याभाववद्वृत्तित्वाभावो व्याप्तिरिति व्याप्तिलक्षणाभ्युपगमेऽपि केवलान्वयिनि व्याप्त्यभावसमर्थनम् ... , अनौपाधिक: संबन्धः व्याप्तिरिति व्याप्तिलक्षणाभ्युपगमेऽपि केवलान्वयिनि व्याप्त्यभावसमर्थनम् ... ९४ व्याप्यत्वस्य साध्यगतत्वस्वीकारे व्याप्यत्वपक्षधर्मतयोभिन्नाधिकरणत्वात् केवलान्वयिनि व्याप्त्यभावनिरूपणम् ९६ यद्वन्निष्ठात्यन्ताभावप्रतियोगित्वविरहः साध्यस्य तत्त्वं व्याप्यत्वमिति व्याप्तिलक्षणाभ्युपगमेऽपि केवलान्वयिनि
व्याप्त्यभावसमर्थनम् ... अविद्यमानविपक्षत्वे सति सपक्षे सत्त्वं मेयत्वादीनामभिधेयत्वादिव्याप्यत्वमिति भूषणमतनिराकरणम्... ९७ केवलान्वयिनि व्याप्यत्वासिद्धिसमर्थनम् ... ... ... ... ... ... ९८
तृतीयः परिच्छेदः। मङ्गलम् ... ... ... ... ... ... ... ... ९९ शिवादित्यादितार्किकैः अन्वयव्यतिरेकिहेतुमुपाधिदूषितं मत्वा केवलान्वयित्वेन महाविद्याः श्रिताः, तन्नि
राकरणाय ग्रन्थकर्तुदीन्द्रस्यैष यत्नः इति निरूपणम् ... मेयत्वादिकेवलान्वयिहेतौ अश्रावणत्वोपाधिदोषोद्भावनम् अश्रावणत्वोपाधेर्दोषत्वे बीजम् ... ... अश्रावणत्वोपाधेः पक्षेतरत्वदोषादूषितत्वनिरूपणम् ... ...
... १०४ न केवलं पक्षं पक्षीकृत्य प्रवर्तमानासु महाविद्यासु अश्रावणत्वमुपाधिः, किंतु सपक्षविपक्षादीन् पक्षीकृत्य
प्रवर्तमानमहाविद्यास्वपि अयमुपाधिरिति समर्थनम् महाविद्यासंशितकेवलान्वयिहेतौ विरुद्धहेत्वाभासोद्भावनम् ... महाविद्याख्यकेवलान्वयिहेतौ अनैकान्तिकहेत्वाभासोद्भावनम् ... महाविद्याख्यकेवलान्वयिहेतौ सत्प्रतिपक्षहेत्वाभासोद्भावनम् ... ... महाविद्यानुमानेनैव महाविद्यायां दोषोद्भावनम् ... महाविद्यानां सिद्धान्तविप्लावकत्वदोषग्रस्तत्वसमर्थनम् ... सिद्धान्तविप्लावकत्वस्य पृथग्दूषणत्वं, अथवा प्रतिबन्धामन्तर्भावः इति निरूपणम्
१२९ सिद्धान्तविप्लावकत्वस्य प्रतिबन्द्यतर्भावसमर्थनम् ... ...
... १३१ महाविद्यायाः स्वव्याघातकत्वसाधनम् ... ... महाविद्याया अनैकान्तिकानुमानस्य अनैकान्तिकत्वानुमाने, तन्न्यायेन अनैकान्तिकत्वानुमानात् मूलमहा
विद्यानुमानानैकान्तित्वस्य तादवस्थ्यप्रतिपादनम् ... महाविद्याया अर्थान्तरतादोषोद्भावनम् ... ... ... धूमानुमाने महाविद्यावादिन: अर्थान्तरतापूर्वपक्ष: ... ... निरुक्तपूर्वपक्षनिरास: ... प्रौढिवादेन पुनरपि प्रकारान्तरेण महाविद्याया अर्थान्तरतादोषस्थापनम् ...
१०२
२२
१२८८
३२
Aho! Shrutgyanam