________________
:::::::::::
विषयः
५ महाविद्या ६ महाविद्या ७ महाविद्या ८ महाविद्या ९ महाविद्या १० महाविद्या ११ महाविद्या
१२ महाविद्या अथ साध्यं पक्षीकृत्य प्रवर्तमानमहाविद्याभेदाः ... ... तत्र १ महाविद्या ... ...
२ महाविद्या मूलानुमानपक्षं पक्षीकृत्य प्रवृत्तमहाविद्याभेदानां साध्यमपि पक्षीकृत्य प्रयोगाः
तत्र १ महाविद्या ... अथ साध्याभावं पक्षीकृत्य प्रवर्तमानमहाविद्याभेदाः
तत्र १ महाविद्या ... ... ... अथ मूलानुमानं पक्षीकृत्य प्रवृत्तमहाविद्यानां साध्याभावमपि पक्षीकृत्य प्रयोगाः ...
तत्र १ महाविद्या ... ... अथ पक्षनिष्ठधर्म पक्षीकृत्य प्रवर्तमानमहाविद्याभेदाः ...
तत्र १ महाविद्या ... ... अथ सपक्षनिष्ठं धर्म पक्षीकृत्य प्रवर्तमानमहाविद्याभेदाः ...
तत्र १ महाविद्या ... ... अथ विपक्षनिष्ठं धर्म पक्षीकृत्य प्रवर्तमानमहाविद्याभेदाः ...
तत्र १ महाविद्या ग्रन्थकर्तु: महाविद्यानुमानप्रावीण्यवर्णनम् ... ... महाविद्याखण्डनप्रवृत्तस्यापि ग्रन्थकर्तुः महाविद्याव्याख्यानप्रयत्नसमर्थनम्
द्वितीयः परिच्छेदः। मङ्गलम् .... केवलान्वयिहेतुरूपमहाविद्याखण्डनारम्भः ... ... ... सकलवस्तुनिष्ठत्वं केवलान्वयित्वमितिलक्षणखण्डनम् ... ... अत्यन्ताभावप्रतियोगित्वविरह: केवलान्वयित्वमिति लक्षणखण्डनम् अत्यन्ताभावप्रतियोगित्वखण्डनम् ... अभावाभावखण्डनम् अप्रामाणिकाभावसमर्थनम् ... ... योग्यानुपलब्धेरभावप्रमाजनकत्वनिराकरणम्
Aho! Shrutgyanam