________________
पृ.
९८
३८
सर्वदर्शनसंग्रहः - ( माधवाचार्यकृत: )
एवं च कर्तृव्यावृत्तेस्तदुपहितसमस्त कारकव्यावृत्तावकारणक कार्योत्पादप्रसङ्ग इति स्थूलः प्रमादः । तथा निरटङ्कि शङ्करकिङ्करेण - " अनुकूलेन तर्केण सनाथे सति साधने । साध्यव्यापकताभङ्गात्पक्षे नोपाधिसंभवः " ॥ इति । 1
लक्षणावलीटीका न्यायमुक्तावली - ( शेषशार्ङ्गधरकृता )
न च केवलान्वयित्वेन सत्प्रतिपक्षत्वासंभवः । केवलान्वयित्वस्यैवात्रासंभवात् । दशMatasम्बने तदनिरुक्तेरुक्तत्वाच्च ।
वादीन्द्रास्तु त्रसरेणुः सावयवावयवो महत्वे सति चाक्षुषत्वात् पटवदित्याहुः । वादीन्द्रास्त्वेवमाहुः - कालार्थत्वं तु अनाशङ्कनीयमेव, गुणत्वेनैवैषामभ्युपगमातु
परत्वापरत्ववत् ।
पृ. २३
ट. ४२
Aho! Shrutgyanam