SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निवन्धः। अथ राहुभमिः। इन्द्रवायुयभे रुद्रे तोयानिशशिराक्षसे । यामामुदितो राहुभमत्येव दिगष्टके ॥१॥ सर्वेषां भूबलानां च राहुभूः प्रवरा स्मृता । तस्यां स्थित्वा विशेषेण चतुरङ्ग जयो भवेत् ॥ २॥ रविः सोमः कुजः सौम्यो गुरुः शुक्र: शनिस्तमः । ऐन्द्रादीशानपर्यन्तमर्धयामोदयाः क्रमाद ।। ३॥ अर्बयामोदयः खेटः स्थाप्यः प्राच्या ततः शनिः । यत्राऽऽस्ते तदिशि ज्ञेयं बुधैः कुलिकजं तमः ॥ ४॥ संमुखी वामसंस्था वा यस्यैषा राहुमण्डली । पराजयो भवेत्तस्य बादद्यूतरणादिषु ॥ ५ ॥ कुलिकराहुचक्रम् । इ. पू. आ. | रा. ३२ सू. ४ | चं. ८ उ. श. २८ - - शु. २४ गु.२० बु. १६ - वा. प. इति राहुभूमिः। अथ योगिनी। घुउआनंदपवाइदिक्षु प्रागादितः क्रमात् । योगिनी संमुखा त्याज्या सा तु यामाधभुक्तितः॥१॥ भ्रमत्येपा तु भयदा दक्षपृष्ठस्थिता सदा । मागुत्तरादिनात्ये पमतोयानिलेश्वरे । सूर्यादिषु च वारेषु पर्यटन्वारयोगिनी ॥२॥ इति योगिनी । अथ वारकालः। झन्धर्फ जीवभौमेषु मध्ये कॉलः प्रकीर्तितः । बाह्ये शुक्रन्दुसौम्येषु वर्जनीया सदा रणे ॥ १॥ Aho ! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy