________________
ज्योतिर्निवन्धः।
अथ राहुभमिः। इन्द्रवायुयभे रुद्रे तोयानिशशिराक्षसे । यामामुदितो राहुभमत्येव दिगष्टके ॥१॥ सर्वेषां भूबलानां च राहुभूः प्रवरा स्मृता । तस्यां स्थित्वा विशेषेण चतुरङ्ग जयो भवेत् ॥ २॥ रविः सोमः कुजः सौम्यो गुरुः शुक्र: शनिस्तमः । ऐन्द्रादीशानपर्यन्तमर्धयामोदयाः क्रमाद ।। ३॥ अर्बयामोदयः खेटः स्थाप्यः प्राच्या ततः शनिः । यत्राऽऽस्ते तदिशि ज्ञेयं बुधैः कुलिकजं तमः ॥ ४॥ संमुखी वामसंस्था वा यस्यैषा राहुमण्डली । पराजयो भवेत्तस्य बादद्यूतरणादिषु ॥ ५ ॥
कुलिकराहुचक्रम् । इ. पू. आ. | रा. ३२ सू. ४ | चं. ८
उ. श. २८
-
-
शु. २४ गु.२० बु. १६
-
वा.
प. इति राहुभूमिः।
अथ योगिनी। घुउआनंदपवाइदिक्षु प्रागादितः क्रमात् । योगिनी संमुखा त्याज्या सा तु यामाधभुक्तितः॥१॥ भ्रमत्येपा तु भयदा दक्षपृष्ठस्थिता सदा । मागुत्तरादिनात्ये पमतोयानिलेश्वरे । सूर्यादिषु च वारेषु पर्यटन्वारयोगिनी ॥२॥
इति योगिनी ।
अथ वारकालः। झन्धर्फ जीवभौमेषु मध्ये कॉलः प्रकीर्तितः । बाह्ये शुक्रन्दुसौम्येषु वर्जनीया सदा रणे ॥ १॥
Aho ! Shrutgyanam