SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३३० वारस्वरचक्रम् | अ इ उ ए र. मं. चं. बु. गु. मे. मि. सि. क. वृ. कर्क श्री शिवराजविनिर्मितो ध. मी. शु. श. वृष ओ तुल म. कुं. * दिक्स्वरचक्रम् | पू. अ. नन्दा | १।६।११ श्री. उ. ए म. ओ. द. इ. रिक्ता भद्रा पूर्णा ४/९/१४ ५।१०।१५ २२७ १२ श्री. श्री. प. उ जया श्री. ३।८।१३ अ इ उ ए आ अ उ ए १ २ ३ ४ ५ ६ ७ ८ ९ १० ११ ४३ ४९ | ५४ ६० ५ | १० | १६ | २१ | २७ ३२ | ३८ २७ | ५४ २१ ४९ | १६ | ४३ | १० १६ | ३२ | ४८ ५ | २१ | ३८ | ५४ | १० | २७ | ४३ ३८ ५ | ३२ ० इति वर्णस्वरादिचक्रोद्धारः । आ अ | इ | उ ए | ओ Aho! Shrutgyanam ० अथ राहुकालानलम् | अथातः संप्रवक्ष्यामि ख्याता या ब्रह्मयामले । राहुकालानली यात्रा सद्यःप्रत्ययकारिणी || १ || ग्रहयोगवशात्रात्रा ज्योतिःशास्त्रेषु भाषिता । सा यात्रा शुभकार्येषु फलं नैव तु संगरे ॥ २ ॥ जयचर्यायां-यस्य च्छायाप्रभावेण च्छाद्येते शशिभास्करौ । तस्य राहोः प्रभावं च वक्ष्येऽहं रणकर्मणि ॥ ३॥ केचिन्मूर्खा वदन्त्येवं ग्रहो राहुरकारणम् । यतो वर्षे दिने लग्नेऽप्याधिपत्यं न दृश्यते || ४ || वेदागमपुराणेषु ख्यातो राहुः खगेश्वरः । तस्य माहात्म्यमज्ञात्वा मिथ्या जल्पति मूढवीः || ५ || दुष्टरिष्टेषु सर्वषु जातकादिषु गण्यते । सद्यःप्रत्ययदो राहुर्जये स्यादेककारणम् || ६ || यत्र धिष्ण्ये स्थितो राहुर्मुखं तन्मृतिपक्षगम् । गुदं ततः पञ्चदशे जीबाङ्गे संस्थितं तु तत् ॥ ७ ॥ राहुभुक्तानि * एतच्चक्रनामादिकं नोप किंतु यथास्थानं तत्संस्थापितं शोधकैः सूक्ष्वदर्शिभिर्यथायथमवगन्तव्यम् ।
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy