________________
श्रीशिवराजविनिर्मितो
संधिर्जयपराजयौ ॥ १९ ॥ रुद्रयामले – शत्रोर्मृत्युस्वरे प्राप्ते यूनि प्राप्ते स्वकी - यके । तत्काले कुर्वतां युद्धं विजयो जायते ध्रुवम् ॥ २० ॥ वर्णस्वरवले सर्व कर्तव्यं च शुभाशुभम् । सिद्धिदं सर्वकार्येषु युद्धकाले विशेषतः ॥ २१ ॥ जयार्णवे – तिथिर्वारश्च नक्षत्रं पूर्ववद्यत्मसाधनम् । वर्णस्वरो भवेद्यत्र तत्तस्याधः स्थितं कुरु || २२ || जयचर्याय - यस्य नामादिमो वर्णस्तिथिवार संयुतः । तद्दिनं वर्जयेत्तस्य हानिमृत्युकरं यतः || २३ ||
1
इति स्वरोदयः ।
३२८
अथ तत्कालस्वरचिन्ता ।
ब्रह्मयामले * प्रच्छकस्तदिदं पश्यस्थित्वा वा तत्र पृच्छति । हानित्युर्भयं भङ्गो जायते नात्र संशयः || १ || तिध्यादावुदयं याति तिथिस्वराघटत्वरः । बालस्वरादिकं प्रश्ने फलं तस्य वदाम्यहम् || २ || बालोदये यदा पृच्छा लाभार्थे स्वल्पदा भवेत् । रुजार्ते विररोगः स्याद्गमे हानिः क्षयो रणे || ३ || कुमारोदयवेलायां लाभो भवति पुष्कलः । रुजो नाशो जयो युद्धे यात्रा सर्वत्र सिद्धिदा ॥ ४ ॥ युवोदये लभेद्राज्यं क्लेशच्छेदय तत्क्षणात् । सङ्ग्रामे भङ्गमायाति यात्रायां न निवर्तते ||५|| मृतोदये तु मृत्युः स्यात्सङ्ग्रा मादौ विशेषतः । ओजस्वरा नरा नार्यो युग्माः स्वोदयतः फलम् ॥ ६ ॥ गर्भार्थे पुंस्वरे पुत्रः कन्या कन्यास्वरोदये । युग्मे युग्मं क्षयो नष्टे मातुर्मृत्युश्व संक्रमे ॥ ७ ॥ रुद्रयामले एकपक्षाक्षरे चैकः स्वरश्रेद्योधयोर्द्वयोः । ह्रस्वो गौरो जयी शुक्ले कृष्णो दीर्घो जयी परे ॥ ८ ॥ + एकस्वरोदये यायी स्थायी यूनि कुमारके । सङ्ग्रामादौ जयी बालो बालवृद्धातिस्वरे || ९ || नरपतिजयचर्यायां- पञ्चाणेड: (ओ) स्वरा: ( रा ) [ स्ते ] कछवभवमुखेष्वङगञव्यञ्जनेषु स्युर्नन्दादेस्तिथेस्ते तिथिकपिलवतोऽप्यन्तरा भोगभाजः । नाम्नो बालः कुमारो युवसजरमृताः स्वादिवर्णस्वरात्ते सिद्धयुत्कर्षो युवान्तोपचय इतरयोर्युद्विमृतानि ॥ १० ॥ बालकुमारयोर्मध्यमं ज्ञेयम् ।
-
* पृच्छतिष्पृच्छकःस्थास्नुःस्वरस्य, स्तमितांदिशम् । इतिजयचर्या । + योधयोः सर्वभेदैक्स्वरेयूनि कुमारको । यायीजयी तथा स्थायी बालवृद्धातिमस्वरे । इतिजयचर्यानाम् । श्लोकोऽयं कपुस्तक एवं नान्यत्रं । मुद्रितनयचर्या पुस्तके तु नेयम् ।
1
Aho! Shrutgyanam