________________
ज्योतिर्निबन्धः ।
३१५ अथ मित्रप्रीतिपृच्छा। मित्रेण सह प्रीतिर्भविता लग्नेश्वरायपत्योच । प्रियदृष्ट्या मुशिलतः प्रीतिर्वाऽन्योन्यगृहयानात् ॥ १॥
अथ कोऽश्वो विजयीति पृच्छा। बबश्वानां मध्ये को विजयी लग्नलाभगगनेषु । होरेश्वरे परे था तद्वर्णात्तजयो वाच्यः॥१॥ अस्याभावे होरालग्नपतिभ्यां ततश्चिन्त्यम् । चन्द्रस्तद्राश्यविपरशाच मातिं वदेत्प्रष्टः ॥२॥
__ अथ मेलकः । घूननाथः स्थितः केन्द्रे तस्मिन्ग्रामे मिलिष्यति । अन्यग्रामे पणफरे न मेल: स्यादपोक्लिमे ॥१॥
अथ वस्तुग्रहणम् । गृह्णाम्यहमिदं वस्तु सति प्रश्ने त्वमूदृशि । बलशालि विलग्नं चेगृह्यते तत्क्रयाणकम् ॥ १॥ तस्मात्क्रयाणकाल्लाभः प्रष्टर्भवति निश्चितम् । विक्रेताऽऽयपतिः क्रेता लग्नेशस्तबलात्पुनः ॥ २॥
अथ वस्तुविक्रयः । विक्रीणाम्यमुकं वस्तु प्रश्न एवंविधे सति । आयस्थाने बलवति विक्रेतव्यं सुलाभकृत् ॥ १॥
अथ क्रयविक्रयमध्ये कस्माल्लाभः । बलवल्लग्नलग्नेशे गृह्यते वस्तु लाभकृत् । बलवल्लाभलाभेशे विक्रयो लॉकन्मतः ॥ १॥ मूर्तिं पश्यति मूर्तीशे क्रेतव्यं विक्रयोऽन्यथा । बलहीने धनेशे तु समर्घ व्यत्ययेऽन्यथा ॥२॥
अथ वस्तुसंग्रहणाल्लाभोऽस्ति न वेति पृच्छा। वस्तुसंग्रहणं कुर्याल्लाभयोगे महत्यपि । गुरुस्तद्वस्तुतो लाभो भविष्यत्यन्यथा न हि ॥ १॥
अथ कृतसंग्रहस्य वस्तुनः कदा विक्रयः। संपूर्णो लाभयोगश्चेत्प्रश्नकाले यदा तदा । शीघ्रं तद्विक्रयं कुर्यादन्यथा वस्तु रक्षयेत् ॥ १॥
Aho! Shrutgyanam