________________
ज्योतिर्निबन्धः।
. १५३ अथ जामित्रशुद्धिः। नारद:-जामित्रशुद्धथैकविंशन्महादोषविवर्जनम् । एकविंशतिदोषाणां नामरूपफलानि च ॥१॥ तत्रैकविंशतिर्दोषा दोषाध्याय उक्ताः । विवाहे मुख्यत्वाज्जामित्रशुद्धिरत्रोच्यते । क्रूरो वा यदि वा सौम्यो लग्नाचन्द्राच खेचरः । एकोऽपि यदि जामित्रे समांशे शोकदो भवेत् ॥२॥ विधवा ससपत्न्यांद्वन्ध्या जामित्रगं फलम् । दुष्टाऽमान्या दुर्भगा वा वेश्या गर्भस्त्रवा क्रमात् ॥ ३ ॥ जामित्रं न प्रशंसन्ति गर्गदेवलकश्यपाः । यदि ते बलहीनाः स्युः प्रध्वंसाभावतां ययुः ॥ ४ ॥ जामित्रगा यदि खगा उशना बुधो वा गीर्वाणनाथसितपक्षगशीतरश्मी । कन्याविवाहसमये परिहत्य दोषं पुत्रान्वितं शुभकराः सुखमाशु दद्युः ॥ ५॥ लग्नाच्छीतकराद्ग्रहा धुनगता नेष्टा विवाहे स्मृताः कैश्चित्त्वाचनवांशकादिषु शरैस्तुल्ये नवांशे स्थिताः । लग्मत्रिकोणसहजायगतं च ( तश्च )रदिर्जामित्रदोषगणनां भृगुराशु हन्यात् । धीधर्मकण्टकगतः स्फुरदंशुजालो जीवोऽतिजीवयति लग्नगुणान्स धत्ते ॥ ६॥ वसिष्ठः-लग्नेन्दुजामित्रघनप्रचारनीहारविद्युत्परिवेषजांश्च । दोषानशेपानमृताख्ययोगो निहन्ति लोभो गुणवृन्दमेकः ॥७॥ एकार्गलोपग्रहपातलत्ताजामित्रकर्तर्युदयादिदोषाः । नश्यन्ति चन्द्रार्कबलोपपन्ने लग्ने यथाऽर्काभ्युदयेऽन्धकारः ॥ ८॥
इति जामित्रशुद्धिः।
अथांशशुद्धिः । तुलामिथुनकन्यांशा धन्वंशोऽपि शुभप्रदः । विवाहेऽस्तगतस्यांशो वयंः पापेन्दुयुक्तथा ॥ १ ॥ तनुपेऽस्तंगते नाशो दंपत्योरंशपे तथा । सरेंडशे च हानिः स्यादंशे चन्द्रयुते मृतिः ॥२॥ धनुः सिंहश्च मेषादिपकन्ये मृगादिके । कुम्भमीनौ तुलाद्ये च काद्यौ मीनवृश्चिकौ ॥३॥ वर्गोत्तमादृते देयाश्चरमे न नवांशकाः । चरलग्ने चरांशे च तुलामकरगे विधौ ॥ ४ ॥ चरमांशोऽपि गोमेषहरितौलिघटेषु च । सवलेषु च सद्योगे देय इत्यपरे जगुः ॥ ५ ॥
इत्यंशशुद्धिः ।
अथ लगशुद्धिः । सुखनं तुर्यमुद्दाहे द्वादशं वित्तनाशकृत् । जन्मभाजन्मलग्नाञ्च मृत्युदं लग्न
Aho! Shrutgyanam