________________
श्रीशिवराजविनिर्मितीस्नानं महाफलम् ॥ १ ॥ कुङ्कुमैलासुसिद्धार्थरोचनाघनसारकः । सितगोमूत्रसंयुक्तैर्वृषे स्नानं सुखार्थदम् ॥ २ ॥ उशीरं पद्मकं कुष्ठं रोचनाग्रन्थिपर्णकम् । कुङ्कुमागरुसंयुक्तं मिथुने राज्यदं मतम् ॥ ३॥ रोचना वालकं मुस्ता मुरा शैलेयचन्दनम् । हरिद्राकुष्ठसंयुक्तं कर्किसंक्रमणे शुभम् ॥ ४॥ पत्रकं रोचकं मुस्ता मांसीत्वगथ चन्दनम् । सिंहे स्नानं सुराध्यक्ष राज्यायुःपुत्रवर्धनम् ॥५॥ हरिद्रा वालक कुष्ठमांसी चन्दनरोचना । कन्यास्नानं प्रकर्तव्यं रतिसंतानवर्धनम् ॥ ६ ॥ रोचना तगरुः कुष्ठं पद्मकोशीरपत्रकम् । हरिद्रावालसंयुक्तं तुलायां स्नानमुत्तमम् ॥ ७ ॥ प्रियगुस्फटिकामांसीपत्रक रोचनाऽगरुः । मुस्ताकुष्ठसमं स्नानं वृश्चिके राज्यदं मतम् ॥ ८ ॥ प्रवालमौक्तिकं कुष्ठं रोचना धनपद्मकम् । सुरामांसीसमं स्नानं धनुःसंक्रमणे शुभम् ॥९॥ रोचनावालक कुष्ठं पद्मकोशीरपत्रकम् । हरिद्रावालसंयुक्तं मकरे सर्वकामदम् ॥ १० ॥ ग्रन्थिपर्ण तथैला च केसरं जातिपत्रकम् । रोचनासहितं स्नानं कुम्भे पुत्रायुराज्यदम् ॥ ११ ॥ कर्पूरं फलसूक्ष्मैलामांसीचन्दनपद्मकम् । वालकं सघनोशीरत्व, मीने सुखावहम् ॥ १२ ॥ द्वादशैते समाख्याताः स्नानतः स्युः सुरार्चिताः । अलक्ष्मीनाशनां धन्या महापातकनाशनाः (१) ॥ १३ ॥
_____ अथ संक्रान्तिफलम् ।। संक्रान्तेर्ग्रहण वा जन्मन्युभयपार्श्वयोः । नेष्टं ततः षट् च शुभाः पर्यायेण पुनः पुनः ॥ १॥ वसिष्ठ:--हानिश्चेदर्कसंक्रान्तिर्जन्मपूर्वक्षतस्त्रिषु । अर्थलाभस्तथा षट्सु शेषेष्वेवमुपप्लवे ॥ २ ॥ त्रिकं षट्कं त्रिकं षट्कं त्रिकं षट्कं पुनः पुनः । पन्था भोगो व्यथा वस्त्रं हानिश्च विपुलं धनम् ॥ ३ ॥ दर्शान्तसूर्यमुक्तानिर्जीवाख्यं च भत्रयम् । एकादशर्स विंशद्भ मङ्गले निधनप्रदम् ॥ ४॥ तिलोपरि लिखेच्चक्रं त्रिकोणं त्रित्रिशूलकम् । तत्र हेम विनिक्षिप्य दद्यादोषापनुत्तये ॥ ५ ॥ वसिष्ठः-शूलदोषापनुत्त्यर्थं निर्जीवस्यापनुत्तये । स्वर्णशूलं द्विजे दद्यात्तिलवस्त्रसमन्वितम् ॥ ६॥ पूर्वसंक्रान्तिनक्षत्रात्परसंक्रान्तिभं यदि । द्वित्रिसंख्यासमर्प स्यात्तुर्यपञ्चमहर्घता । षष्ठे लोका भ्रमन्तीह गृहीत्वा खपरं करे ॥ ७॥
अथ दानानि । सौम्यायने नूतनभाण्डदानं गोग्रासमन्नं तिलपात्रमर्थम् । गुडाज्यतैलोर्णसुवर्णभूर्षि गोवस्त्रवानिप्रभृतींश्च दद्यात् ॥ १॥ फलभोजनपाथेयरूपालोकनदी
Aho ! Shrutgyanam