SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्निबन्धः । अथ वारदोषः । 1 महेश्वरः- मार्तण्डोदयतः स्मृता दिनपतेर्यामार्धनाया ग्रहा मार्तण्डात्मजभोग उत्तरलवस्तज्ज्ञैः शुभे कर्मणि । त्याज्योऽसौ कुलिकोऽथ सूर्यदिवसादन्यैश्च शक्रार्कदिग्वस्वङ्गान्धियमैः स्मृताः कुरहिते रात्रौ तु तिथ्यंशकैः ॥ १ ॥ दीपकेदशेन्द्र व नागसूर्यौ हिमांशौ दशर्त कुजे वेदनागौ च सौम्ये । गुरौ इयङ्गभूपा भृगौ दशौ नृपार्काश्विनो मन्दवारे च कालः ॥ २ ॥ एतेऽपि सत्कमणि वर्जनीया दिवा निशायामपि षोडशांशाः । नृपांशकं पञ्चदशांश वा नान्यो- गुणः कश्चिदपाकरोति ॥ ३ ॥ रत्नकोशे - ये वारास्ते नागा दिवा यथोक्तास्तथैव ते रात्रौ । कालः कुलिको ज्ञेयः सरोजशङ्खोक्तवेलायाम् ॥ ४॥ छायाघटीचतुर्भागो नाड्यर्धमुदयः स्मृतः । वेलानाडीत्रिभागस्तु शेषः कालः 'प्रकीर्तितः ॥ ५ ॥ छायोदयस्तु वेला कालचेति प्रकीर्तितो मुनिभिः । कुलिकचतुरङ्गोऽयं ज्ञेयः स्वयशोर्थिना विदुषा ॥ ६ ॥ महतीं पीडां क्लेशं मृत्युसमामापदं तथा मृत्युम् । कुलिकः करोति नियतं चतुर्विधोऽयं यथोद्दिष्टः ॥ ७ ॥ चूडारत्ने - वेदाद्रिद्विशरीष्टाग्निरसा यामार्थकाः क्रमात् । आदित्यादौ शुभे त्याज्या दिवैव न तु निश्यपि || ८ || संहिताप्रदीपे - यथा दिवार्धमहरा न शस्तास्तथैव रात्रीवपि केचिदूचुः । व्येको निशायां शुभदोऽय वज्यों दिवार्धयामस्तु मतं बहूनाम् ॥९॥ श्रीपतिः - अहनि निशि गजांशः स्वो दिनेशादिकानां भवति तु गुरुभौमज्ञार्किकाले क्रमेण । प्रभवति यमघण्टः कण्टकः कालवेलाकुलिक इति विरुद्धस्तत्परार्धं निषिद्धम् ॥ १० ॥ अथ कुलिकापवादः । बृहस्पतिः - वारेशे सबलेः वाऽपि बलाढ्ये लग्नगे शुभे । कुलिकोदयदोषस्तु विनश्यति न संशयः ॥ ९१ ॥ वाराधीशे बलोपेते विधौ वा वलसंयुते । अर्थप्रहरसंभूतो दोषो वै नात्र विद्यते ॥ २ ॥ शुभे केन्द्रगते चन्द्रे शुभांशे वा शुभेक्षिते । लग्नगे सबले वाऽपि कुलिकस्तु विलीयते ॥ ३ ॥ अर्धमहरपूर्वार्ध मेध्यं तु यमघण्टके | कुलिकान्त्यघटीं त्यक्त्वा शेषेषु शुभमाचरेत् ॥ ४ ॥ नारदः- - मुहूर्तपापपड़र्गकुनवांशग्रहोत्थिताः । ये दोषास्तान्निहन्त्येव यत्रैकादशगः शशी ॥ ५ ॥ दुर्लदुर्मुहूर्तोत्था दुर्निमित्तांशजातयः । ते सर्वे विलयं यान्ति केन्द्रस्थाने बृहस्पतौ ॥ ६ ॥ ७५ अथैकार्गलादिदोषः । एकार्गलः समाङ्घ्रिश्चेत्तत्र लग्नं विवर्जयेत् । अपि शुक्रेज्यसंयुक्तं विषसंयुक्त१ क. 'राष्ट्रामि । २ ख. घ. 'त्रावितिके' । ३ क. ख. 'लेकेन्द्रे' । ४ ख. मध्येतु । Aho! Shrutgyanam
SR No.034200
Book TitleJyotirnibandh
Original Sutra AuthorN/A
AuthorShivraj
PublisherAnand Ashram
Publication Year1919
Total Pages401
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy