________________
हरीतक्यादिनिघण्टुः भा. टी.। (५७) शूलगुल्मविबन्धामवातश्लेष्महरं परम् ॥ २६० ॥ वमितृष्णास्यवैरस्यहत्पीडावह्निमांद्यहृत् । चुक्र, सहस्रवेधी, रसाम्ल पौर शुक्त यह खट्टे चूकके नाम हैं। . चुक्र-अत्यन्त खट्टा, उष्ण, दीपन और पाचन है तथा शूल, गुल्म विबन्ध, आमवात, कफ, वमन. प्यास, मुखकी विरसता, हस्पीडा और मंदाग्निको दूर करनेवाला है ॥ २५९ ॥ २६० ॥
इति श्रीविद्या नकार-शिवशर्मवैद्यशास्त्रिकृतशिवप्रकाशिकाभाषायां
हरीतक्यादिनिघण्टौ हरीतक्यादिवर्गः॥१॥
-
कर्परादिवर्गः।
कपूरः। पुंसि क्लीबे च कर्पूरो हिमाह्वो हिमबालकः । घनसारश्चन्द्रसंज्ञो हिमनामापि स स्मृतः ॥ १॥ कर्पूरःशीतलो वृष्यश्चक्षुष्यो लेखनो लघुः । सुरभिर्मधुरस्तिक्तः कफपित्तविषापहः ॥२॥ दाहतृष्णास्यवरस्यमेदोदौगन्ध्यनाशनः। कर्पूरो द्विविधः प्रोक्तः पक्कापक्कप्रभेदतः ॥ ३॥ पक्वात्कर्पूरतः प्राहुरपक्कं गुणवत्परम् । कर्पूर शब्द पुल्लिङ्ग और स्त्रीलिङ्ग दोनोंमें होता है। कपूर, सिताभ्र हिमा ( हिमके सम्पूर्ण नामोंवाला), हिमालक, घनसार यह कपरके