________________
( ३७४) भावप्रकाशनिघण्टुः भा. टी.। . अथ पादिनां ( पांवोंके प्राणियोंकी)
गणना गुणाश्च । कुम्भीरकूर्मनकाश्च गोधामकरशंकवः । घंटिकः शिशुमारश्चेत्यादयः पादिनः स्मृताः ॥३४॥ कुम्भीरो मारको जलजन्तुः । कुर्मः कच्छपः । नका नाका इति लोके । गोधा गोहिजलजन्तुः । मकरः मगर इति लोके । शंकुः शाकुच इति लोके । घंटिकः घडियाल इति लोके । पादिनोऽपि च येते तु कोशस्थानां गुणैः समाः३५ कुम्भीर (मार डालनेवाला जलका जीव ) कछुआ, नाका, गोह, मगर, मच्छ, शंकु (शाकुच), घडियाल और शिशुमार (सुरू) इत्यादि जलमें रहनेवाले जिनके पाँव होते हैं उनको पादी कहते है गदीजीवों का मांस भी कोशस्थके सदृश गुणकारक है ॥ ३४॥ ३५ ॥
अथ मत्स्यानां ( मत्स्योंके ) नामानि गुणाश्च । मत्स्यो मीनो विकारश्च झषो वैसारिणोऽण्डजः शकुली पृथुरोमा च स सुदर्शन इत्यपि ॥ ३६॥ रोहिताद्यास्तु ये जीवास्ते मत्स्याः परिकीर्तिताः । मत्स्याः स्निग्धोष्णमधुरा गुरवः कफपित्तलाः॥३७॥ वातघ्ना बृंहणा वृष्याः रोचका बलवर्द्धनाः । मद्यव्यवायसक्तानां दीप्ताग्रीनाञ्च पूजिताः ॥३८॥ मत्स्य, मीन, दिकार, झप, वैसारिण, अण्डज, शकुली, पृथुरोमा और सदर्शन ये मच्छियोंके नाम हैं। रोहिडा मादिक जो जीव जल में होते हैं उनको मछली कहते हैं। Aho ! Shrutgyanam