________________
(३६४) भावप्रकाशनिघण्टुः भा. टी.। वाराह्याश्च तथाभावे चर्मकागलुको मतः। वारही कंदसंज्ञस्तु पश्चिमे गृष्टि संझकः ॥ ४६ ॥ वाराहीकंद एवान्यश्चर्मकारालु को मतः । अनूपे स भवेदेशे वाराह इव लोमवान् ।। ४७॥ भल्लातकीसहत्त्वे तु रक्तचन्दनमिष्यते । भल्लाताभावतश्चित्रं नलश्चेशोरभावतः ॥४८॥ सुवर्णा भावतः स्वर्णमाक्षिक प्रक्षिपेधः । श्वेतं तु माक्षिकंज्ञेयं बुबै राजतवध्रुवम् ॥४९॥ माक्षिकन्याप्यभावे तु प्रदद्यात स्वर्णगरिकम् । सुवर्ण मथवा रौप्यं मृतं यत्र न लभ्यते ॥५०॥ तत्रकांतेन कर्माणि भिषककुर्याद्विचक्षणः । कांताभावे तीक्ष्णलोहं योजयेद्वैद्य रत्तमः ।। ५१ ॥ अभावे मौक्तिकस्यापि मुक्ताशुक्तिं प्रयोजयेत् । मधु यत्र न लभ्येत तत्र जीर्ण गुडो मतः ॥२२॥ मत्स्यंड्यभावतो दद्युभिषजः सितशर्कराम् । असंभवे सितायास्तु बुधः खंडं प्रयोजयेत् ॥५३॥ क्षीराम वे रसो मौद्गो मारो वा प्रदीयते । अत्र प्रोक्तानि वस्तूनि यानि तेषु च तेषु च॥९॥ योज्यमे कतराभावे परं वैद्येन जानता। रसवीर्य वैषाकायैः समं द्रव्यं विचिंत्य च ॥२५॥ युज्याद्विविधमन्यद्वा द्रयाणां तु रसादिवित् ।
Yaar