________________
(३२०) भावप्रकाशनिघण्टुः भा. टी. । गलितं दधि सुस्निग्धं वातघ्नं कफकृद्गुरु ॥१५॥ बलपुष्टिकरं रुच्यं मधुरं नातिपित्तकृत् । सशकरं दधि श्रेष्ठं तृष्णापित्तास्रजित् परम् ॥१६॥ सगुडं वातनुद् वृष्यं बृंहणं तर्पणं गुरु । न:नक्तं दधि भुनीत न चाप्यघृतशर्करम् ॥ १७॥ नामुद्गसूपं नाक्षौद्रं नोष्णैर्नामलकैविना । शस्यते दधि नो रात्रौशस्तं चांबुघृतान्वितम्॥१८॥ रक्तपित्तकफोत्थेषु विकारेषु च नैव तत् । हेमन्ते शिशिरे चापि वर्षासु दधि शस्यते ॥१९॥ शरद्रीष्मवसन्तेषु प्रायशस्तद्विगर्हितम् । ज्वरामृपित्तवीसर्पकुष्ठपांड्डामयभ्रमान् ॥ २० ॥ प्राप्नुयात्कामलां चोग्रां विधिं हित्वादधिप्रियः। दधस्तूपरि यो भागो घनः स्नेहसमन्वितः॥ २१ ॥ स लोके सर इत्युक्तो दध्नो मण्डस्तु मस्त्विति । मन्द, स्वाद, स्वादम्ल, पम्छ और अत्यम्ल इन भेदोंसे दही पांच प्रकारका है।
दूधके समान अध्यक्त रसवाला तथा गाढा जो दही हो उसको मन्द कहते हैं। मन्द दही-मूत्र मलको निकालनेवाला तथा त्रिदोष और दाहको करता है।
जिस दहीमें अम्ल रस व्यक्त न हुआ हो उसको स्वादु कहते हैं। स्वादु दही-अभिष्पन्दि, वीर्यवर्धक, मेह और कफको बढानेवाला, बातनाशक, पाकमें मधुर तथा रक्तपित्तको दूर करनेवाला है।
जो दही गाढा, मधुर तथा कषायानुरस हो उसको स्वादम्ल कहते हैं। स्वादम्लके गुण सामान्य दधिके समान ही जानने।
Shru