________________
हरीतक्यादिनिघण्टुः भा. टी.। (३१३)
हस्तिनीदुग्धम् । बृंहण हस्तिनीदुग्धं मधुरं तुवरं गुरु ॥२०॥ वृष्यं बल्यं हिमं स्निग्धं चक्षुष्य स्थिरताकरम् । हस्तिनीका दूध-धातुओंको पुष्ट करनेवाला, मधुर, कसैला, भारी, वीर्यवर्धक, बलकारक, शीतल, स्निग्ध, नेत्रों को हितकारी तथा दृढता करनेवाला है ॥ २०॥
नारीदुग्धम् । नार्या लघु पयः शीतं दीपन वातपित्तजित् ॥२१॥
चक्षुःशूलाभिघातघ्नं नस्याश्चोतनयोहितम् । स्वीका दूध-हलका, शीतल, दीपन, वात और पितको जीतनेवाला, नेत्रोंके शूल तथा अभिघातको नष्ट करनेवाला तथा नसवार देने में और पाश्च्योतन कर्म (आंख तथा नाकमें टपकाने में ) श्रेष्ठ है ॥२१॥
धारोष्णम् । धारोष्ण गोः पयो बल्यं लघु शीतं सुधासमम् २२॥ दीपनं च त्रिदोषघ्नं तद्धाराशिशिरं त्यजेत् । धारोष्णं शस्यते गव्यं धाराशीतं तु माहिषम् २३॥ शृतोष्णमात्रिकं पथ्यं शृतशीतमजापयः। आमं क्षीरमभिष्यंदि गुरु श्लेष्मामवद्धनम् ॥ २४ ॥ ज्ञेयं सर्वमपथ्यं तु गव्यमाहिषवर्जितम् । नारीक्षीरं त्वाममेव हितं न तु शृतं हितम् ॥२५॥ शृतोष्णं कफवातघ्नं शृतशीतं तु पित्तनुत् । अर्दोदकं क्षीरशिष्ट मामालपुतरं पयः ॥२६॥