________________
(२४) भावप्रकाश (हरीतक्यादि) निघण्टुकी सूची।
विषय.
२४५ वैदूर्यम् ।
२५८ माषः। २४५ मौक्तिकम्।
२५८ राजमाषः। २४५प्रशालः।
२५९ निष्पावः । २४५ अथ रत्नानां गुणाः ।
२५९ मकुष्ठम् । २४६ कि रत्नं यस्य ग्रहस्य प्रीति
२५९ मसूरः। करम।
२६० चणाः । २४६ उपरगनि।
२६१ कालायः। २४६ कपर्दशंखौ। २४७ विषम्।
२६१ त्रिपुटः। २४७ बरसनाभः।
२६१ कुनथः। २४७ प्रदीपनः।
२६२ तिलः। २४८ गिकः।
२६३ अतसी। २४८ कालकूटः ।
३६३ तुवरी। २४८ हालाहलः।
२६३ गोरमर्षपः। २४९ ब्रह्मपुत्रः।
२६४ राजिका। २५० उपविषाणि
२६४ क्षुद्रधान्यम्। धान्यवर्गः।
२६५ कंगु। २५१ शालि। २५१ शालि धान्यगुणाः ।
२६५ चीनकः। २५३ रहशालिः।
२६५ कोद्रवः। २५३ व्रीहिंधान्यम्।
२६६ शाबीजम् । २५४ षष्टिकम्।
२६६ वंशधीजम् । २५५ यवः।
२६६ कुसुंभवीजम्। २५६ गोधूमः।
२६६ गयेधुः। २५७ शिंबीगुणाः। .
२६७ नीवारः। ३५७ मुद्गम्।
Aho ! h२६७ यवनालः।