________________
भावप्रकाश ( हरीतक्यादि निघण्टुकी सूची ।
विषय.
पृष्ठ.
२१० सुवर्णोत्पत्तिनामलक्षणाः । २३५ मनःशिला ।
२१२ रजतम् ।
२३५ अंजनं सौवीरम् ।
२३६ टंकणम् ।
२३७ स्फटिका ।
२३७ राजावतः ।
२१४ ताम्रम् ।
२१५ वंगम् ।
२१६ यसदम् ।
२१७ सीलकम् ।
२१८ लोहम् ।
२१९ लोहस र 1
२१९ कांतळोहम् ।
१२० मंडुरम् ।
२२० सप्तोपधातवः ।
२२१ स्वर्णमाक्षिकम् ।
२२२ तारमाक्षिकम् ।
२२२ तुत्थम् ।
२२३ कांस्यम् । २२३ पित्तलम् ।
२२४ सिंदूरम् ।
२२४ शिलाजतु |
१२६ रसः ।
२२६ पारदः ।
२२९ उपरसाः ।
२१९ गंधकम् ।
२३० हिंगुलम् |
पृष्ठ.
२३१ अ कम् । २३४ हरितालम् ।
२३७ चुंबकः ।
२३७ गैरिकम् ।
२३८ खटी, गौरखटी ।
२३८ वालुका ।
२३८ रूपै म् ।
२३९ कासीम् ।
२३१ सौराष्ट्रा ।
३३९ कृष्णमुनिका ।
२४० कपर्दकम् ।
२४० शंखः ।
२४० बोलम् ।
२४० ककुष्ठम् ।
२४१ रत्न निरुक्तिः ।
( २३ )
विषय.
२४१ रत्न नाम । २४२वष्णुधर्मोत्तरेऽपि ।
२४२ हारकम् ।
२४४ हरिन्मणिः (पन्ना)
२४४ माणिक्यम् ।
२४४ पुष्परागः ।
Aholar, २४५६- द्रः खं गोमेदः ।