________________
( ११२ ) भावप्रकाश निघण्टुः भा. टी. ।
अंकोटः । अंकोटो दीर्घकीलः स्यादंकोलच निकोचकः । अंकोटकः कटुस्तीक्ष्णः स्त्रिग्धोष्णस्तुवरो लघुः १४१ रेचनः कृमिशूलामशोफग्रहविषापहः । विसर्पकफपित्तास्रमूषिका हिविषापहः ॥ १४२ ॥ तत्फलं शीतलं स्वादु श्लेष्मघ्नं बृंहणं गुरु । बल्यं विरेचनं वातपित्तदाहक्षयास्रजित् ॥ १४३ ॥ अंकोट, दीर्घकील, अंकोल, निकोचक यह ढेराके नाम हैं।
देश - कटु, तीक्ष्ण, स्निग्ध, उष्ण, कषाय, हल्का रेचन तथा कृमि; शूल, आम, शोफ, ग्रह, विष, विसर्प, कफ, पित्त, रक्तविकार, चूहे और सांपका विष इनको नष्ट करनेवाला है। इसका फळ- शीतल, स्वादु, कफनाशक, धातुओं को पुष्ट करनेवाला, भारी, बककारक, दस्तावर और वात, पित्त, दाह, क्षय, रक्तविकार इनको जीतनेवाला है ॥ १४१--१४३ ॥
बला, महाबला, अतिबला, नागवला |
बला वाट्यालिका वाट्या सैव वाटचालकापि च । महाबला पीतपुष्पा सहदेवी च सा स्मृता ॥ १४४ ॥ ततोऽन्यातिबला रिष्यप्रोक्ता कंकतिका सहा । गांगेरुकी नागबला झषा ह्रस्वगवेधुका ॥ १४५ ॥ बलाचतुष्टयं शीतं मधुरं बलकांतिकृत् स्निग्धं ग्राहि समीरास्रपित्तास्रक्षतनाशनम् ॥१४६॥ बलामूलत्वचश्चूर्ण पीतं सक्षीरशर्करम् । मूत्रातिसारं हरति दृष्टमेतन्न संशयः ॥ १४७ ॥