________________
९शल्यपर्व-१सर्गः]
बालभारतम् ।
३८९
भेजे भीमो गदाभग्नमहेन्द्रस्यन्दनस्ततः । दन्तक्षताद्रिशृङ्गस्य मतङ्गजपतेस्तुलाम् ॥ २४ ॥ पदधूतासु धूलीषु भीमशल्यावथोद्दौ । भ्रेमतुर्मण्डलावतैर्मृत्युवात्यावशाविव ॥ २५ ॥ एतौ मिथो गदापातैः क्षुण्णयोः खलु तेजसोः । कणैरिव स्फुलिङ्गैी द्योतयन्तौ विनेदतुः ॥ २६ ॥ तौ पेततुस्त्वरायातौ परिहृत्य परस्परम् । वीरावुभयतो यन्त्रनिर्मुक्तौ गोलकाविव ॥ २७ ॥ अथैत्य स्वस्वसेनाभिर्नाभितां गमितौ द्रुतम् । संज्ञामाप्य रथारूढौ गूढौ समिति चेरतुः ॥ २८ ॥ चलदस्त्रदलो दन्तदन्तालीपुष्पितस्तदा । सिषेवे रणकल्पद्रुः स्वर्गस्त्रीकाटिभिभटैः ॥ २९ ॥ सत्यासन्नीकृतं ब्रह्मलोकं क्षितिभृतां यताम् । दुर्योधनास्त्रैरग्रेऽभूच्चेकितानो नृपस्तदा ॥ ३० ॥ तेजोभिरुज्ज्वलैर्भूप सहस्रद्वयतिनैः ।। सहस्ररश्मिद्विगुणप्रभावोऽभूधुधिष्ठिरः ॥ ३१ ॥ रत्नाढ्यपुङ्खरापुङ्ख हृन्मग्नैः शल्यसायकैः । आलिङ्गितो मृधे धार्मिः कौस्तुभाङ्कधिया श्रिया ॥ ३२ ॥ उड्डाययति शल्येषुमारुते तृणवद्द्विषः। चकम्पे ासदां वनवियत्कासारवारिजैः ॥ ३३ ॥ हतसूतस्त्वरातारहयः कुरुपते रथः । निर्ययौ भीमबाणेभ्यः पताकाङ्गुष्ठनर्तकः ॥ ३४ ॥ पार्थास्त्रविरंथो द्रौणिनिहृत्य सुरथं नृपम् । बिलं बिलेशयाशीव भोगी तद्रथमास्थितः ॥ ३५॥
१. 'गतौ' ख. २. 'स्त्वरोत्तारौं' ख; 'स्त्वरातारौं' ग. ३. 'सत्त्वा' ख-ग. ४. 'घातकैः' ख. ५. 'आलिङ्गयत' ख-ग. ६. 'विह्वल' क.
Aho! Shrutgyanam .