________________
७ द्रोणपर्व - ३ सर्गः ]
बालभारतम् ।
ततः पतत्रिप्रकरैः पराङ्मुखं विरच्य नाराचरुंचा गुरोः सुतम् । असृक्प्रभायन्त्रितसांध्यविभ्रमाञ्जवान संधानवनीभृतां नरः ॥ १७२ ॥ यांहिधूतानपि रक्तवाहिनी प्रभावबिन्दू मुदितान्पदे पदे । त्वरातिरेकादभिवञ्चयन्ययौ जयद्रथेच्छोर्जयिनस्तदा रथः ॥ १७३ ॥ तदा हरीणामपि कृष्णयोरपि द्युतिस्त्वरादीर्घतैरैव मिश्रिता । मुद्दा भटैः संयति जह्नुनन्दिनीकलिन्दजासङ्गनिभा व्यभात्यत ॥ १७४ ॥ सव्यसाची रविरिव प्रत्यङ्गाप्तशिलीमुखम् ।
इतस्ततः कीर्णदलं पद्मव्यूहमथ व्यधात् ॥ १७५ ॥ विगाह्य वाहिनीं पद्मव्यूहोद्दलनलालसे । नरे नाग इवान्ते राजहंसैः पलायितम् ॥ १७६ ॥ महारथघटागुप्तपाशस्थितजयद्रथम् ।
सव्यसाची ततः सूचीव्यूहं निचितमाविशत् ॥ १७७ ॥
उद्यत्कीलालकीलालिमालिनं मारुतिस्तदा । अम्युज्ज्वलगदाहस्तो ददाह स्तोममस्त्रिणाम् ॥ १७८ ॥ सात्यकेनिघ्नतः शत्रून्मुहुर्धन्व नतोन्नतम् | निमेषोन्मेषभृन्मृत्योर्विलोचनमिवावभौ ॥ १७९ ॥
धन्विना युयुधानेन युधानेन क्रुधार्दितम् । कौरवेन्द्रमहाचक्रं ह हा चक्रन्द तत्तदा ॥ १८० ॥ अलं वृषनृपस्यैष खे चिक्षेप शरैः शिरः । यद्विधुंतुवद्वीक्ष्य वित्रस्तं राजमण्डलम् || १८१ ॥ अपात्यन्त शरैस्तेन वीरा पञ्चशतीमिताः । क्ष्मासंमुखाः पतङ्गस्य करा इव दिवस्तदा ।। १८२ ॥ नृपाङ्घ्रिपार्श्विमृगन्तं यूथेशमिव केसरी | भूरिश्रवाः समभ्यायाद्भूपस्तं यूपकेतनः ॥ १८३ ॥
१. 'रुषा' ख. २. 'हता' ख. ३. 'तरैर्विमि' क. १. 'लालसैः' ख. ६. 'विनिघ्नन्तं' ख. ७. 'भ्यागात् ' ख.
Aho ! Shrutgyanam
३५५
४. 'व्यभाव्यत' ग.