________________
७द्रोणपर्व-१सर्गः] बालभारतम् । भीमौ ततो मद्रनरेन्द्रभीमौ भ्राम्यद्गदाभीतरवीन्दुतारौ । अधावतां भारनमद्धरित्री वित्रस्तशेषाहिवराहकूर्मों ॥ १२ ॥ वामान्यवामान्यथ मण्डलानि प्रदर्शयन्तौ मिलितौ रसेन । तौ पेततुर्जातमिथः प्रहारौ वायुद्वयोत्थौ जलधेरिवोर्मी ॥ १३ ॥ . रथेन कृष्टे कृतवर्मणाथ शल्ये समुत्थाय रथेन भीमः । जघान शत्रोर्बलमुद्यदैस्त्रसिन्दूरसीमन्तितदिग्वधूकः ॥ १४ ॥ कर्णस्य सूनुर्वृषसेनवीरः शरप्रपातैः परिपीडितायाः । पञ्चेन्द्रियाणीव परध्वजिन्या द्राग्द्रौपदेयान्विधुरीचकार ॥ १५ ॥ ततः प्रतिज्ञारभसेन सिंहयुगंधरव्याघ्रमुखान्कृपीशः । युधिष्ठिरेप्सुनिजघान मानलोभप्रमादानिव धर्मलिप्सुः ॥ १६ ॥ तद्वाणभिन्नेऽथ बले नृपालमौलिप्रसूनस्रगर्नूपवासम् । नालीकनालैरिवं हस्तिहस्तैर्दूरं पिशाचाः पपुरस्रपूरम् ॥ १७ ॥ कृत्तानुपादाय करीन्द्रकर्णान्प्राणेश्वरीभिः परिवीज्यमानाः । मांसास्त्रतृप्ताः सुखिनः पिशाचाः किरीटिकोदण्डरवानशृण्वन् ॥ १८ ॥ सत्क्षत्रधर्मेकपराः पुरस्तान्निरूपयन्तो युधि विश्वरूपम् । स्वयं नरेण प्रहताः सुसत्त्वास्तत्त्वस्पृशां लोकमपि व्यतीयुः ॥ १९ ॥ इत्थं कृपीशेन किरीटिना च निहन्यमानस्य बलद्वयस्य । पूर्णाम्बरेण ध्वनिनैव नुन्ने गतेऽस्तमर्के रथिनोऽवजहुः ॥२०॥ (प्रथममहः) शक्यो ग्रहीतुं न महीन्दुरेन्द्रिगुप्तो गुरौ नक्तमिति ब्रुवाणे । तमाह्वयिष्ये जयिनं युधीति त्रिगर्तभर्ती कुरुराजमूचे ॥ २१ ॥ पृथक्प्रभातेऽथ कृतार्धचन्द्रव्यूहः सुशर्मा त्रिरथायुतीभाक् । सुतं हरेराह्वयताशु योद्धं स्पर्धोद्भुरक्रूरचमूरवेण ॥ २२ ॥ ततोऽभिमन्त्र्य क्षितिपं तदने वीराग्रिमं सत्यजितं नियोज्य । धनुर्मिषव्यात्तमुखस्त्रिगर्तबलौघकालः प्रचचाल पार्थः ॥ २३ ॥
१. 'रयेण' ख. २. 'शस्त्रै' ख. ३. 'दस्त्र' क-ख. ४. 'नून' क. ५. 'रिह' क. ६. 'रस्त्र' क-ख. ७. 'बलस्य पूर्णम्' ख, ८. 'तिरथा' क.
Aho! Shrutgyanam