________________
६ भीष्मपर्व -२ सर्गः ]
बालभारतम् ।
छिन्दन्तो भीष्मशस्त्राणि भिन्दन्तो वैरिभूपतीन् । निन्दन्तोऽथ पविं देवैरस्तूयन्त नरेषवः ॥ २५६ ॥ भीष्मे शिखण्डिकाण्डौघगुप्ताः पार्थेषवोऽपतन् । वियोगिनि विधूयोतलीनाः स्मरशरा इव ॥ २१७ ॥ (युग्मम् ) द्रोणादीन्निघ्नतो गुप्ताः पेतुर्भीमेऽस्य सायकाः ।
पश्यन्त्याः पतिमेणाक्ष्याः कटाक्षा इव वल्लभे ॥ २५८ ॥ वज्राङ्कुरैरिव गिरिर्भेद्यमानोऽथ तच्छरैः ।
दुःशासनं संनिधिस्थं भीष्मः सस्मितमभ्यधात् ॥ २९९ ॥ . भुजङ्गमा बिलानीव जालानीव रवेः कराः । ने मर्माणि विशन्त्येते विशिखौघाः शिखण्डिनः ॥ २६० ॥ पुत्रप्रेम्णा सुरेन्द्रेण वज्रधारा इवार्पिताः । पार्थस्यामी पृषत्कास्ते किरातरणसाक्षिणः || २६१ ॥ अथो कथं ते शिथिलः काण्डपात इति क्रुधा | शिक्षार्थमिव पौत्राय गाङ्गेयः शक्तिमक्षिपत् ॥ २६२ ॥ तां छित्त्वाथ त्रिधा भीष्मं रोम्णि रोम्णि व्यपूरयत् । मुहुर्मुहुर्मुकुन्देन तर्ज्यमानोऽर्जुनः शरैः ॥ २६३ ॥ यमाविष्टेष्विव स्वाङ्गमजानत्सु क्षताकुलम् । मिथस्तदा मदान्धेषु युद्धोद्गर्जिषु राजसु ॥ २६४ ॥ रणोद्रेकमृतानेकवीरद्वार मिवात्मनि ।
देवे दर्शयति छिद्रपराह्णे विकर्तने ॥ २६९ ॥ छिन्नः पार्थशरै भिन्नतनुः श्रीशन्तनोः सुतः ।
क्षितौ पपात घस्रान्ते लध्वंशुरिव घर्मरुक् ॥ २६६ ॥ (विशेषकम् ) पृष्ठनिःसृतकाण्डौघसुख पर्यङ्कशायिनि ।
वीरेऽस्मिन्वीरहृत्कर्ता हाहाकारो जगत्स्वभूत् ॥ २६७ ॥
३२१
१. 'मन्मर्माणि' ख-ग. २. 'विशिखा न' ख ग ३. 'अहो' ख.ग. ४. 'मपराह्न - विकर्तने' ख-ग.
४१
Aho ! Shrutgyanam