________________
३१२
काव्यमाला ।
गाङ्गेय कृष्ण महसोर्महान्गाङ्गेयकृष्णयोः । संहर्षोऽभूत्सहस्रांशु सिंहिकासुतयोरिव ॥ १४२ ॥ स्तद्विशिखा हैमाः खात्पतन्तः क्षमातले । तत्प्रतापौघमूर्छालाः करमाला रवेरिव ॥ १४३ ॥ निर्मग्नवाहनो द्रोणवाणश्रेणीरणार्णवे ।
विराटः शिश्रिये शङ्खं जीवनाशाविमूढधीः ॥ १४४ ॥ विराटशङ्खौ तावेकरथस्थौ पितृनन्दनौ । अयोधयद्गुरुर्मोहक मघाविव शिष्यगौ ॥ १४९ ॥ घनसारोज्ज्वलेनाथ यशसा च शरेण च । द्रोणः शङ्खमसत्तायां मज्जयामास हेलया ॥ १४६ ॥ द्रौणिखण्डितपत्रेण यद्भुत्वैव शिखण्डिना । अस्त्रविद्यालतागुल्मविटपी सात्यकिः श्रितः ॥ १४७ ॥ सात्यकिः क्रुद्धमायान्तं मायाताण्डविताचलम् । ऐन्द्रेणास्त्रेण जितवान्नलम्बुषनिशाचरम् ॥ १४८॥ विन्दानुविन्दावावन्त्यौ पन्नगीसूनुरार्जुनिः । इरावानजयन्पुण्यः पापौघाविव योगयुग् ॥ १४९ ॥ भयौघत्रस्तमरणं रणं कृत्वा क्षणं महत् । द्विड्वाहिनीमगाहेतां भगदत्तघटोत्कचौ ॥ ११० ॥ नकुलं विरथीकृत्य व्यद्रवन्मद्रपोऽभितः । विरथ्य सहदेवेन मातुर्भ्रातेति नो हतः ॥ १५१ ॥ क्रुद्धः शतायुषं भूपं जित्वा धार्मिः स्वयं क्रुधम् । संजहार जगद्भीतिहेलां वेलामिवार्णवः ॥ १५२॥
3
कृत्तैर्भीष्मास्त्रपातेन भुजैर्गलैश्च भूभुजाम् । यमभोजनशालायां दवभाण्डायितं युधि ॥ १५३ ॥
१. 'तद्विशिष्टाश्च हैमाभा' क. २. पत्रं वाहनम् ३. 'र्गात्रै' ग; 'गर्भै' ख.
Aho ! Shrutgyanam