________________
६ भीष्मपर्व -२ सर्गः ]
बालभारतम् ।
प्रविष्टौ कुरुसैन्येषु द्रुतं भीमघटोत्कचौ । भक्षेषु सममेव द्वौ बालकस्य कराविव ॥ ३३ ॥ तच्चापयोः शरासारैन मुहुर्मुमुहुर्भटाः । कटाक्षैर्लक्षितास्तीक्ष्णैः कालरात्रिदृशोरिव ॥ ३४ ॥ रिपुराजशर श्रेणिस्तयोरुपरि निष्फला । पपात जलभृद्वृष्टिरूपरार्णवयोरिव ॥ ३१ ॥ भीमसेनपृषत्केन हृदयान्तः प्रवेशिना । मूर्छा कौरवभूभर्तुर्मृतिदूतीव योजिता ॥ ३६ ॥ तस्मिन्मूर्छाभृति हृते सूतेन रथशायिनि । कृष्णाद्यैस्तद्बलं चक्रे विर्वेशं विशरारुभिः ॥ ३७ ॥ द्रुतमाहितमोहेन नृपेणोत्साहितस्ततः । पालि वीररसस्येव भीष्मः कृष्टं धनुर्दधौ ॥ ३८ ॥ मुहुर्धन्व धुनीसूनोः शरापातैर्नतोन्नतम् | भटालिचर्वणव्यग्रयमचक्राभमैक्ष्यत् ॥ ३९ ॥ एैकैककङ्कपत्रास्तस्त्रत्रीभरुधिरार्णवे ।
सपार्थरथपत्त्यश्वं निमज्जयितुमुद्यतः ॥ ४० ॥ विश्वेषामीश भीष्मस्य विशिखोर्मिषु मज्जताम् । न किं भवार्णवोत्तारपोत पोतत्वमेषि नः ॥ ४१ ॥ इत्युपालभ्यमानोऽन्तरनन्यगतिकैर्नृपैः ।
विभुर्भीष्मरथस्याग्रे निनाय रथमार्जुनम् ॥ ४२ ॥ ( युग्मम्) प्रसरन्भीष्मदावाग्निर्वाणकीलाचयोऽग्रतः ।
चण्डैः पाण्डवकाण्डानां वातैरिव निवर्तितः ॥ ४३ ॥ रिपुच्छेदोच्छलद्वाणचापचक्रे किरीटिनः । प्राकार इव संलीनं पाण्डुसैनिकजीवितैः ॥ ४४ ॥
३०३
१. 'समये बद्धौ' ख. 'सममाबद्धौ' ग. २. 'हते' ख. ३. 'शासती' क. ४. 'वि. शरारुशरारुभिः' क-ख. ५. 'द्रुतमो' क; 'हृतमो' ख. ६. 'एकैकं कङ्कपत्रैस्तैस्त्रित्रिभी रुधि' क.
Aho ! Shrutgyanam