________________
उद्योगपर्व-१सर्गः]
बालभारतम् ।
इति सौरिवचःशान्तरुषि तस्थुषि मारुतौ । वाचमाचष्ट शौण्डीर्यशमोदामर्जुमर्जुनः ॥ ४९ ।। संघट्यन्ते रणोद्धट्टप्रबलानि बलानि च । नियुज्यते यथार्थोक्तिपूतो दूतश्च वैरिषु ॥ ५० ॥ चेन्न संदधते मूढधियो वध्यास्तदाश्रु ते। अपातितो न तोषाय मुख्यः सोऽपि चलो रदः ॥ ११॥ सेवन्ते यदि तु ज्येष्ठमेवं ते जीवितानि नः। सेवमानो मुखद्वारं श्वासो मुक्तोऽपि गृह्यते ॥ १२ ॥ कार्य महदिहादीर्घसूत्रिता सूत्रिता वरम् । राहुः पूर्णिमपूर्णाङ्गं जयतीन्दुं जडक्रियम् ॥ १३ ॥ श्रुतः स्मितमुखैर्भूपद्रौपदीभीमयादवैः । यमाभ्यामपि मन्त्रोऽयमेवातिप्रस्तुतः स्तुतः ॥ १४ ॥ अथारिषु पृथापुत्रैर्दुपदस्य पुरोहितः । संधेर्वा युद्धबुद्धेर्वा स्थैर्याय विनियोजितः ॥ ५५ ॥ निश्चित्य कृत्यमित्यात्मपुरं मुररिपौ गते। अमी मिलनमी पार्था नृपसार्थाचणार्थिनः ॥ १६ ॥ रिपुद्विरदपश्चत्वे पञ्चास्यः पञ्चभिः सुतैः । पञ्चावरीतुं जामातृन्पञ्चालपतिराययौ ॥ १७ ॥ विराटद्रुपदो-शाक्षौहिणीद्वयसंगमम् । प्राप्तस्य सात्यकेरक्षौहिणी निन्ये त्रिवेणिताम् ॥ १८ ॥ पाण्डवानीयतुधृष्टकेतुश्चेदिधराधवः । . सहदेवो जरासन्धसूनुश्चाक्षौहिणीपतिः ॥ १९ ॥
माहिष्मतीपतिर्नीलो भ्रातरः पञ्च कैकयाः। .........वार्द्धक्षेमिकुन्तिभोजौ श्रेणिमाशिबिपौरवौ ॥६॥
१. 'सूत्र्यतां परम्' ग.
Aho ! Shrutgyanam