________________
२५२
काव्यमाला। हरानङ्गितपुष्पेषुरणोदाहरणादिना । शिथिलीकृतसंधा नः संधानविषये मतिः ॥ १२ ॥ दत्तां सुबन्धुरस्माकं पञ्चानां ग्रामपञ्चकम् । भोगमात्रं फलं राज्ञामपि क्लेशस्ततोऽधिकः ॥ १३ ॥ का रतिर्भूरिभोग्यायां गणिकायामिव क्षितौ । भाग्यहीनं पतिं त्यक्त्वा रज्यते भाग्यभाजि या ॥ १४ ॥ श्रियं पुष्यन्तु नित्यं मदान्धवास्ते भुवां धवाः । पञ्चानां कष्टतोऽस्माकं सन्तु ते सुखिताः शतम् ॥ १५ ॥ अथ वक्तुं लसत्तृष्णे कृष्णे हर्षोज्वले बले । कोपानलस्फुलिङ्गाभवर्णः सात्यकिरुज्जगौ ॥ १६ ॥ नीतिशास्त्रान्धपट्टेन नियन्त्रितहशां भृशम् । शूरः किरति गास्तापकृतो नालोकहेतुकाः ॥ १७ ॥ तथापि ब्रूमहे नीतिलतावनगतः सुखी । अस्फुरद्विक्रमः को न द्विषद्दावेन दह्यते ॥ १८ ॥ सौस्थ्ये नीतिक्रमोऽप्यास्तामपमाने तु विक्रमः । सुखं वेल्लत्कराग्रेण हतः स्यादुत्फणः फणी ॥ १९ ॥ चारु निश्चेतनं दारु यज्ज्वलत्येव घर्षणैः । अपमानेऽप्यनुयुक्तान्वीक्ष्यापि स्त्रान्ति सात्त्विकाः ॥ २० ॥ न सत्त्वं नाभिमानश्च येषां तेषां द्विषद्भवे । पराभवेऽपि स्वस्थानां नीतिरुत्तरमुत्तरम् ॥ २१ ॥ नीतिश्चेद्वः प्रमाणं तत्कुलजः सहजो रिपुः । स भवन्कृतकारातिरातिथ्यं क्रियते मृतेः ॥ २२ ॥ विरुद्धान्सहसा हन्ति नीतिज्ञोऽपि गुरूनपि ।
ज्वलन्तं शामयन्त्यङ्गे किमग्निं नाग्निहोत्रिणः ॥ २३ ॥ १. 'हरो' क. २. 'पुष्पेषू' क. ३. 'पादतः' क-ख. ४. "विधये' ग. ५. 'पुष्णन्तु' ग. ६. 'स्तेषु बान्धवाः' ग. ७. 'शिखी' ग. ८. 'सौख्ये ख; 'सौम्ये' ग.
Aho! Shrutgyanam