________________
२१०
काव्यमाला ।
प्रियायुक्तो मुक्ताविशदगुणराशिर्गुरुजन नमश्च चतरहृदयवृत्तिर्द्विजगिरा ॥ ८५ ॥ भेजे श्रीजिनदत्तसूरिगुरोरर्हन्मतार्हस्थिते:
पादाब्जभ्रमरोपमानममरो नामप्रतीन्द्रः कृती । पर्वैतद्विकर्ट विराटनृपतेस्तद्बुद्धिसिन्ध्यापणाशुद्धोर्मित्विषि बालभारतमहाकाव्ये तुरीयं ययौ ॥ ८६ ॥ सर्गैश्चतुर्भिर प्यासीदस्मिन्वैराटपर्वणि ।
अनुष्टुभां पञ्चशती षडशीतिश्च निश्चिता ॥ ८७ ॥
इति श्रीजिनदत्तसूरिशिष्यपण्डितश्रीमदमरचन्द्रविरचिते श्रीबालभारतनानि महाकाव्ये वीराङ्के विराटपर्वण्यभिमन्युपाणिग्रहणो नाम चतुर्थः सर्गः ।
इति विराटपर्व समाप्तम् ।
Aho ! Shrutgyanam