________________
तिर्निशासु ।' अमरेण पूरिता
१०
आर्योपासनया वृषप्रियतया यच्च द्विजेन्द्रश्रिया
व्यक्तं वक्ति फणीन्द्रभूषणभृतो देवस्य संस्थापनम् ॥ ७ ॥ गुञ्जा नाम ग्रामस्तदन्तिके वैजवापगोत्राणाम् । श्रीकरणव्यापारात्प्रीणित चौलुक्य नृपदत्तः ॥ ८ ॥ तस्मिन्समुज्ज्वलकपिष्ठलगोत्रजन्मा सोमेश्वरः समजनि द्विजमौलिरत्नम् । यस्योपचर्य चरणाविव वेदवाचामाचार्यकेषु कृतिनः कति न प्रवृत्ताः ॥ ९ ॥ प्रभव महसां पत्युर्ज्योत्स्नेवामृतदीधितेः ।
तस्यासीद्वितमस्तापा सीतेति सहचारिणी ॥ १० ॥ अध्वरविधौ पटीयानामटनामा ततोऽभवत्तनयः । विश्वक्सेनानुगतः कलिनापि न बाधितो बलिना ॥ ११ ॥ सननीतिगृहिणी गुणाम्बुधेस्तस्य भूरिगुणरत्नभूषणा । सर्वकालमवलोकते स्म या भर्तृपादनखदर्पणे मुखम् ॥ १२ ॥
गोविन्द इत्यभिधया तनयस्तदीयो वृत्तेन चन्द्रशुचिना तु विरश्चिकल्पः । सर्वज्ञतामपि कलाकलितेन तन्वन्देवत्रयीमय इवावतरत्सरोजे ॥ १३ ॥ गृहालंकृतिरस्यास्तां पत्नीरत्ने तयोः पुनः ।
जुगूह सूहवा वृत्तलाक्तिरासीदलाञ्छना (?) ॥ १४ ॥ कथमेकया रसनया जडो जनः सूहवां सहः स्तोतुम् । यदिह प्रशस्तिकर्तुर्मम रसनाकोटिरपि मूका ॥ १५ ॥ तया समं साधयतोऽस्य धर्ममृणत्रयापाकृति निर्वृतस्य । स्नातस्य रेवाम्बुनि देहशुद्धयै जातं षडव्दव्रत पौनरुक्त्यम् ॥ १६ ॥ यास्यन्दण्डावलम्बेन विषमां मोक्षपद्धतिम् ।
असौ शमवतां धुर्यस्तुर्यमाश्रयदाश्रमम् ॥ १७ ॥
त्रेता हुताशमहसो महेशमुरजिद्विरश्चिमहिमानः । सुरसरिदोघपवित्रा जयन्ति पुत्रास्त्रयस्तस्य ॥ १८ ॥
ज्येष्ठः सुतोऽस्य भगवान्पुरुषोत्तमच नाना श्रिया द्विजपतिप्रथया च तुल्यः । भेदस्तु सोऽयमुभयोर्मुखवारिजेऽस्य ब्राह्मी स्थितिर्यदपरस्य च नाभिपद्मे ॥ १९ ॥ क्रीडागारं सुमतिवसतेः साङ्गऋग्वेदकण्ठो गङ्गास्नानक्षपितकलुषो मल्हणस्तत्कनिष्ठः ।
अध्यारोहन्महिमवलभी भाग्यनिःश्रेणियोगा
द्योगात्ख्यातिं सदसि नृपतेः षड्गुणन्यासनिष्ठः ॥ २० ॥
Mast कमनीयगुणः कनीयान्नानाकभूत्यभिधया सुधियां धुरीणः । प्राचीनसत्कविकृतव्ययतापशान्त्यै वाग्देवता स्थितिमुपैति यदानन्दौ ॥ २१ ॥
१. 'सर्वज्ञस्तु जिनेन्द्रे स्यात्सुगते शंकरेऽपि च' इति हैमः .
Aho ! Shrutgyanam