________________
बत बक न कदाचितिक श्रुतोऽप्येष वाधिः
प्रतनुतिमिनि तल्ले क्वापि गच्छ क्षणेन ॥' अथ वीसलनगरीयेण नानाकेन समस्या विश्राणिता-'गीतं न गायतितरां युव
कीर्तिकौमुदीकाव्यस्य नरेन्द्रवंशवर्णनात्मकद्वितीयसर्गे तु मूलराजादिभीमदेवान्तं चौलुक्यवंशं वर्णयित्वा स्वयमेव सोमेश्वरदेवः
'अथ तत्रैव चौलुक्यवंशे शाखान्तरोद्गतः। अर्णोराजः स राजर्षिस्तन्नामर्षत विप्लवम् ॥ ६२ ॥ तत्पुत्रः प्रसरत्कीर्तिपताकाचुम्बिताम्बरः। श्रीलावण्यप्रसादोऽस्ति प्रासादः शौर्यसंपदः ॥ ६ ॥ श्रीवीरधवलस्तस्य सूनुर्वीरशिरोमणिः ।
युद्धे जयश्रियं धन्वज्यारावैराजुहाव यः ॥ ७६ ॥' इत्याद्यधिकं वर्णयामास. ___ एवं च भीमदेवसमये,१२१९-३९(१)खिस्तवर्षात्मकवीरधवलसमये, १२४३-६२ खिस्तवर्षात्मकवीसलदेवसमये च सोमेश्वरस्य सत्त्वं स्पष्टमेव.
१. अयं च नानाकपण्डितो सोमेश्वरो वीसलनरपतेराश्रित इत्यत्र प्रमाणभूताभ्याम्
'यन्नो गोचरयन्ति लोचनरुचो वाचो निवृत्ता यत
श्वेतो मुह्यति यत्र यच्च न मतेः पन्थानमालम्बते । तनिष्कैतवभक्तियोगसुलभं सोमेशलिङ्गस्थलं
___स्पष्टीभूतमभिष्टुवीमहितमां किंचिन्महश्चिन्मयम् ॥ १ ॥ दन्तांशुमारितहस्तलताभिरामः सिन्दूरचारुसुभगो मदनिर्झरादयः।। देवः स कोऽपि नरसिन्धुरमूर्तिमाली शर्माणि वो दिशतु सिद्धिविलासशैलः ॥ २ ॥ __ अघानि वो हन्तु विहंगमोदकं सरखतीसागरसंगमोदकम् ।
यदोघकूले परमक्षमालया जपन्ति सन्तः परमक्षमालयाः ॥ ३ ॥ सेयं शिवानि वितनोतु सरस्वती वः प्रीता हराच्युतविरश्चनयाचनाभिः । और्व प्रतापमिव सर्वतरङ्गिणीनां वाक्पाशबन्धविधुरं पिदधेऽम्बुधौ या ॥४॥ तं मेघमेदुरमहोमहनीयमूर्ति तापत्रयव्यपनयाय वयं श्रयामः । यः शातकुम्भनिभया विभया स्फुरन्तीमङ्केन विद्युतमिव श्रियमाबिभर्ति ॥ ५ ॥
क्रीताभिः प्रधनेन मालवनृपान्निधूतमुक्तामणि
श्रेणीश्रीभिरमण्डयत्प्रियतमां यः कीर्तिभिर्मेदिनीम् । तस्येयं नयविक्रमैकवसतेः श्रीवीसलक्ष्माभुजो
मूर्तिमण्डनतां दधातु सुचिरं धाम्नीह सारस्वते ॥ ६ ॥ त्रेताधूमपवित्रितो(?)म्बरचरं खाध्यायघोषोत्तरं ___ स्थानं तीर्थमनोहरं नगरमित्यास्ते किलानश्वरम् ।
Aho! Shrutgyanam